अथ खलु मञ्जुश्रीप्रमुखानि बहूनि
बोधिसत्त्वकोटीनयुतशतसहस्राणि यानि अस्यां सहायां लोकधातौ वास्तव्यानि,
भिक्षुभिक्षुण्युपासकोपासिका
देवनागयक्षागन्धर्वासुरगरूडकिन्नरमहोरगमनुष्यामनुष्याः, बहवश्च गङ्गानदीवालिकोपमा
बोधिसत्त्वा महासत्त्वा भगवन्तमेतदूचुः-वयमपि भगवन् इमं धर्मपर्यायं
संप्रकाशयिष्यामस्तथागतस्य परिनिर्वृतस्य अद्दष्टेनात्मभावेन, भगवन् अन्तरीक्षे
स्थिता घोषं संश्रावयिष्यामः, अनवरोपितकुशलमूलानां च सत्त्वानां
कुशलमूलान्यवरोपयिष्यामः॥
すると、文殊菩薩を筆頭とする三十万億の菩薩たちが、この助けられた世界に実在する金属、僧侶、尼僧、崇拝者、神々、龍神、夜叉、ガンダルヴァ、阿修羅、鷲、大蛇、人間、そしてガンジス川の両岸のような多くの偉大な菩薩たちとともに、聖なる人よ、私たちは空に立って、目に見えない自己意識に満足した如来の声を聞くであろう。