२० तथागतद्धर्यभिसंस्कारपरिवर्तः।
如来神力品
20 如来の法の変化と修復。
अथ खलु यानि तानि साहस्रलोकधातुपरमाणुरजःसमानि बोधिसत्त्वकोटीनयुतशतसहस्राणि पृथिवीविवरेभ्यो निष्क्रान्तानि,
かくして、千の世界の微塵の数ほどの菩薩の数多の群れが、地の裂け目から出現し、

तानि सर्वाणि भगवतोऽभिमुखमञ्जलिं प्रगृह्य भगवन्तमेतदूचुः-
すべてが世尊の前に合掌し、世尊に申し上げた。

वयं भगवन् इमं धर्मपर्यायं तथागतस्य परिनिर्वृतस्य सर्वबुद्धक्षेत्रेषु यानि यानि भगवतो बुद्धक्षेत्राणि,
「世尊よ、私たちは、如来が涅槃に入られた後、すべての仏の国土において、

यत्र यत्र भगवान् परिनिर्वृतो भविष्यति, तत्र तत्र संप्रकाशयिष्यामः।
世尊が涅槃に入られる、あるいは入られるであろうすべての場所で、この法門を明らかにいたします。

अर्थिनो वयं भगवन् अनेनैकवमुदारेण धर्मपर्यायेण धारणाय वाचनाय देशनाय संप्रकाशनाय वा लिखनाय॥
世尊よ、私たちは、この深遠で偉大な法門を、保持し、読誦し、説き、明らかにし、書き記すことを望んでおります。

अथ खलु मञ्जुश्रीप्रमुखानि बहूनि बोधिसत्त्वकोटीनयुतशतसहस्राणि यानि अस्यां सहायां लोकधातौ वास्तव्यानि, भिक्षुभिक्षुण्युपासकोपासिका देवनागयक्षागन्धर्वासुरगरूडकिन्नरमहोरगमनुष्यामनुष्याः, बहवश्च गङ्गानदीवालिकोपमा बोधिसत्त्वा महासत्त्वा भगवन्तमेतदूचुः-वयमपि भगवन् इमं धर्मपर्यायं संप्रकाशयिष्यामस्तथागतस्य परिनिर्वृतस्य अद्दष्टेनात्मभावेन, भगवन् अन्तरीक्षे स्थिता घोषं संश्रावयिष्यामः, अनवरोपितकुशलमूलानां च सत्त्वानां कुशलमूलान्यवरोपयिष्यामः॥

すると、文殊菩薩を筆頭とする三十万億の菩薩たちが、この助けられた世界に実在する金属、僧侶、尼僧、崇拝者、神々、龍神、夜叉、ガンダルヴァ、阿修羅、鷲、大蛇、人間、そしてガンジス川の両岸のような多くの偉大な菩薩たちとともに、聖なる人よ、私たちは空に立って、目に見えない自己意識に満足した如来の声を聞くであろう。


अथ खलु भगवांस्तस्यां वेलायां तेषां पौर्विकाणां बोधिसत्त्वानां महासत्त्वानां गणिनां महागणिनां गणाचार्याणामेकं प्रमुखं विशिष्टचारित्रं नाम बोधिसत्त्वं महासत्त्वं महागणिनं गणाचार्यमामन्त्रयामास-साधु साधु विशिष्टचारित्र। एवं युष्माभिः करणीयमस्य धर्मपर्यायस्यार्थे। यूयं तथागतेन परिपाचिताः॥
さて、尊師はその時、前のボーディサットヴァたち、大ボーディサットヴァたち、団長たち、大団長たち、団の指導者たちの中で、特に優れた行動を持つと名高いボーディサットヴァ、大ボーディサットヴァ、大団長、団の指導者を呼びかけました。「よくぞ、よくぞ、特に優れた行動。あなたがたはこの法の教えのためにそうするべきです。あなたがたは如来によって育てられました。」

「すると、世尊はそのとき、大地の割れ目から現われ出て、集団を率い、集団の偉大な指導者であり教師である、これらの偉大な志をもつ求法者たちの一人であり、かれらの中で最も勝れ、偉大な志を持つ求法者であると同時に、弟子の集団を率い、集団の偉大な教師であるヴィシシュタ=チャーリトラという者に語った。『よろしい、よろしい、ヴィシシュタ=チャーリトラよ。汝らは、この経説のために、そのようにするがよい。汝らは如来によって、この上ない最高の『さとり』に到達するように成熟させられているのだ。』」
(『法華経』下、岩本裕訳、岩波文庫、151〜153ページ)

अथ खलु भगवान् शाक्यमुनिस्तथागतः स च भगवान् प्रभूतरत्नस्तथागतोऽर्हन् सम्यक्संबुद्धः परिनिर्वृतः स्तूपमध्ये। सिंहासनोपविष्टौ द्वावपि स्मितं प्रादुष्कृरुतः, मुखविवरान्तराभ्यां च जिह्वेन्द्रियं निर्णामयतः। ताभ्यां च जिह्वेन्द्रियाभ्यां यावद् ब्रह्मलोकमनुप्राप्नुतः। ताभ्यां च जिह्वेन्द्रियाभ्यां बहूनि रश्मिकोटीनयुतशतसहस्राणि निश्चरन्ति स्म। तासु च रश्मिष्वेकैकस्या रश्मेर्बहूनि बोधिसत्त्वकोटीनयुतशतसहस्राणि निश्चेरुः। सुवर्णवर्णाः कायैर्द्वात्रिंशद्भिर्महापुरुषलक्षणैः समन्वागताः पद्मगर्भे सिंहासने निषण्णाः। ते च बोधिसत्त्वा दिग्विदिक्षु लोकधातुशतसहस्रेषु विसृताः, सर्वासु दिग्विदिक्ष्वन्तरीक्षे स्थिता धर्मं देशयामासुः। यथैव भगवान् शाक्यमुनिस्तथागतोऽर्हन् सम्यक्संबुद्धो जिह्वेन्द्रियेण ऋद्धिप्रातिहार्यं करोति प्रभूतरत्नश्च तथागतोऽर्हन् सम्यक्संबुद्धः तथैव ते सर्वे तथागता अर्हन्तः सम्यक्संबुद्धाः, ये तेऽन्यलोकधातुकोटीनयुतशतसहस्रेभ्योऽभ्यागता रत्नवृक्षमूलेषु पृथक् पृथक् सिंहासनोपविष्टा जिह्वेन्द्रियेण ऋद्धिप्रातिहार्यं कुर्वन्ति॥