22 bhaiṣajyarājapūrvayogaparivartaḥ|
薬王菩薩
अथ खलु नक्षत्रराजसंकुसुमिताभिज्ञो
बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत्-केन कारेणेन भगवन् भैषज्यराजो बोधिसत्त्वो
महासत्त्वोऽस्यां सहायां लोकधातौ प्रविचरति, बहूनि चास्य भगवन्
दुष्करकोटीनयुतशतसहस्राणि संदृश्यन्ते? तत्साधु भगवान् देशयतु तथागतोऽर्हन्
सम्यक्संबुद्धो भैषज्यराजस्य बोधिसत्त्वस्य महासत्त्वस्य यत्
किंचिच्चर्याप्रदेशमात्रम्, यच्छ्रुत्वा
देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगमनुष्यामनुष्यास्तदन्यलोकधात्वागताश्च
बोधिसत्त्वा महासत्त्वा इमे च महाश्रावकाः श्रुत्वा सर्वे प्रीतास्तुष्टा उदग्रा
आत्तमनसो भवेयुरिति॥
atha
khalu nakṣatrarājasaṃkusumitābhijño bodhisattvo mahāsattvo
bhagavantametadavocat-kena kāreṇena bhagavan bhaiṣajyarājo bodhisattvo
mahāsattvo'syāṃ sahāyāṃ lokadhātau pravicarati, bahūni cāsya bhagavan
duṣkarakoṭīnayutaśatasahasrāṇi saṃdṛśyante? tatsādhu bhagavān deśayatu
tathāgato'rhan samyaksaṃbuddho bhaiṣajyarājasya bodhisattvasya mahāsattvasya yat
kiṃciccaryāpradeśamātram, yacchrutvā
devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāstadanyalokadhātvāgatāśca
bodhisattvā mahāsattvā ime ca mahāśrāvakāḥ śrutvā sarve prītāstuṣṭā udagrā
āttamanaso bhaveyuriti||
अथ खलु
भगवान् नक्षत्रराजसंकुसुमिताभिज्ञस्य बोधिसत्त्वस्य महासत्त्वस्य अध्येषणां
विदित्वा तस्यां वेलायां नक्षत्रराजसंकुसुमिताभिज्ञं बोधिसत्त्वं
महासत्त्वमेतदवोचत्-भूतपुर्वं कुलपुत्र अतीतेऽध्वनि गङ्गानदीवालिकासमैः
कल्पैर्यदासीत्। तेन कालेन तेन समयेन चन्द्रसूर्यविमलप्रभासश्रीर्नाम तथागतोऽर्हन्
सम्यक्संबुद्धो लोक उदपादिविद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः
शास्ता देवानां च मनुष्याणां च बुद्धो भगवान्। तस्य खलु
पुनर्नक्षत्रराजसंकुसुमिताभिज्ञ भगवतश्चन्द्रसूर्यविमलप्रभासश्रियस्तथागतस्यार्हतः
सम्यक्संबुद्धस्य अशीतिकोट्यो बोधिसत्त्वानां महासत्त्वानां महासंनिपातोऽभूत्
द्वासप्ततिगङ्गानदीवालिकासमाश्चास्य श्रावकसंनिपातोऽभूत्। अपगमातृग्रामं च
तत्प्रवचनमभूत्, अपगतनिरयतिर्यग्योनिप्रेतासुरकायं समं रमणीयं पाणितलजातं च
तद्बुद्धक्षेत्रमभूत्, दिव्यवैडूर्यमयभूमिभागं रत्नचन्दनवृक्षसमलकृतं च
रत्नजालसमीरितं च अवसक्तपट्टदामाभिप्रलम्बितं च रत्नगन्धघटिकानिर्धूपितं च।
atha khalu bhagavān
nakṣatrarājasaṃkusumitābhijñasya bodhisattvasya mahāsattvasya adhyeṣaṇāṃ viditvā
tasyāṃ velāyāṃ nakṣatrarājasaṃkusumitābhijñaṃ bodhisattvaṃ
mahāsattvametadavocat-bhūtapurvaṃ kulaputra atīte'dhvani gaṅgānadīvālikāsamaiḥ
kalpairyadāsīt| tena kālena tena samayena candrasūryavimalaprabhāsaśrīrnāma
tathāgato'rhan samyaksaṃbuddho loka udapādividyācaraṇasaṃpannaḥ sugato
lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho
bhagavān| tasya khalu punarnakṣatrarājasaṃkusumitābhijña
bhagavataścandrasūryavimalaprabhāsaśriyastathāgatasyārhataḥ samyaksaṃbuddhasya
aśītikoṭyo bodhisattvānāṃ mahāsattvānāṃ mahāsaṃnipāto'bhūt
dvāsaptatigaṅgānadīvālikāsamāścāsya śrāvakasaṃnipāto'bhūt| apagamātṛgrāmaṃ ca
tatpravacanamabhūt, apagatanirayatiryagyonipretāsurakāyaṃ samaṃ ramaṇīyaṃ
pāṇitalajātaṃ ca tadbuddhakṣetramabhūt, divyavaiḍūryamayabhūmibhāgaṃ
ratnacandanavṛkṣasamalakṛtaṃ ca ratnajālasamīritaṃ ca
avasaktapaṭṭadāmābhipralambitaṃ ca ratnagandhaghaṭikānirdhūpitaṃ
ca|
सर्वेषु च
रत्नवृक्षमूलेषु इषुक्षेपमानमात्रे रत्नव्योमकानि संस्थितान्यभूवन्। सर्वेषु च
रत्नव्योमकमूर्ध्नेषु कोटीशतं देवपुत्राणां तूर्यतालावचरसंगीतिसंप्रभाणितेन
अवस्थितमभूत् तस्य भगवतश्चन्द्रसूर्यविमलप्रभासश्रियस्तथागतस्यार्हतः
सम्यक्संबुद्धस्य पूजाकर्मणे। स च भगवानिमं सद्धर्मपुण्डरीकं धर्मपर्यायं तेषां
महाश्रावकाणां तेषां च बोधिसत्त्वानां महासत्त्वानां विस्तरेण संप्रकाशयति स्म,
सर्वसत्त्वप्रियदर्शनं बोधिसत्त्वं महासत्त्वमधिष्ठानं कृत्वा। तस्य खलु
पुनर्नक्षत्रराजसंकुसुमिताभिज्ञ भगवतश्चन्द्रसूर्यविमलप्रभासश्रियस्तथागतस्यार्हतः
सम्यक्संबुद्धस्य द्वाचत्वारिंशत्कल्पसहस्राण्यायुष्प्रमाणमभूत्, तेषां च
बोधिसत्त्वनां महासत्त्वानां तेषां च महाश्रावकाणां तावदेवायुष्प्रमाणमभूत्। स च
सर्वसत्त्वप्रियदर्शनो बोधिसत्त्वो महासत्त्वस्तस्य भगवतः प्रवचने
दुष्करचर्याभियुक्तोऽभूत्। स द्वादशवर्षसहस्राणि चंक्रमाभिरुढोऽभूत्,
महावीर्यारम्भेण योगाभियुक्तोऽभूत्। स द्वादशानां वर्षसहस्राणामत्ययेन
सर्वरूपसंदर्शनं नाम समाधिं प्रतिलभते स्म।
sarveṣu ca ratnavṛkṣamūleṣu iṣukṣepamānamātre ratnavyomakāni
saṃsthitānyabhūvan| sarveṣu ca ratnavyomakamūrdhneṣu koṭīśataṃ devaputrāṇāṃ
tūryatālāvacarasaṃgītisaṃprabhāṇitena avasthitamabhūt tasya
bhagavataścandrasūryavimalaprabhāsaśriyastathāgatasyārhataḥ samyaksaṃbuddhasya
pūjākarmaṇe| sa ca bhagavānimaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ teṣāṃ
mahāśrāvakāṇāṃ teṣāṃ ca bodhisattvānāṃ mahāsattvānāṃ vistareṇa saṃprakāśayati
sma, sarvasattvapriyadarśanaṃ bodhisattvaṃ mahāsattvamadhiṣṭhānaṃ kṛtvā| tasya
khalu punarnakṣatrarājasaṃkusumitābhijña
bhagavataścandrasūryavimalaprabhāsaśriyastathāgatasyārhataḥ samyaksaṃbuddhasya
dvācatvāriṃśatkalpasahasrāṇyāyuṣpramāṇamabhūt, teṣāṃ ca bodhisattvanāṃ
mahāsattvānāṃ teṣāṃ ca mahāśrāvakāṇāṃ tāvadevāyuṣpramāṇamabhūt| sa ca
sarvasattvapriyadarśano bodhisattvo mahāsattvastasya bhagavataḥ pravacane
duṣkaracaryābhiyukto'bhūt| sa dvādaśavarṣasahasrāṇi caṃkramābhiruḍho'bhūt,
mahāvīryārambheṇa yogābhiyukto'bhūt| sa dvādaśānāṃ varṣasahasrāṇāmatyayena
sarvarūpasaṃdarśanaṃ nāma samādhiṃ pratilabhate
sma|
सहप्रतिलम्भाच्च तस्य समाधेः स
सर्वसत्त्वप्रियदर्शनो बोधिसत्त्वो महासत्त्वस्तुष्ट उदग्र आत्तमनाः प्रमुदितः
प्रीतिसौमनस्यजातस्तस्यां वेलायामेवं चिन्तयामास-इमं सद्धर्मपुण्डरीकं
धर्मपर्यायमागम्य अयं मया सर्वरूपसंदर्शनः समाधिः प्रतिलब्धः। तस्यां वेलायां स
सर्वसत्त्वप्रियदर्शनो बोधिसत्त्वो महासत्त्व एवं चिन्तयति स्म-यन्न्वहं
भगवतश्चन्द्रसूर्यविमलप्रभासश्रियस्तथागतस्य पूजां कुर्यामू, अस्य च
सद्धर्मपुण्डरीकस्य धर्मपर्यायस्य। स तस्यां वेलायां तथारूपं समाधिं समापन्नः यस्य
समाधेः समनन्तरसमापन्नस्य सर्वसत्त्वप्रियदर्शनस्य बोधिसत्त्वस्य महासत्त्वस्य,
अद्य तावदेवोपर्यन्दरीक्षान्मान्दारवमहामान्दारवाणां पुष्पाणां महन्तं
पुष्पवर्षमभिप्रवृष्टम्। कालानुसारिचन्दनमेघः कृतः। उरगसारचन्दनवर्षनभिप्रवृष्टम्।
तादृशी च नक्षत्रराजसंकुसुमिताभिज्ञ सा गन्धजातिः, यस्या एकः कर्ष इमां सहालोकधातुं
मूल्येन क्षमति॥
sahapratilambhācca tasya samādheḥ sa sarvasattvapriyadarśano
bodhisattvo mahāsattvastuṣṭa udagra āttamanāḥ pramuditaḥ
prītisaumanasyajātastasyāṃ velāyāmevaṃ cintayāmāsa-imaṃ saddharmapuṇḍarīkaṃ
dharmaparyāyamāgamya ayaṃ mayā sarvarūpasaṃdarśanaḥ samādhiḥ pratilabdhaḥ|
tasyāṃ velāyāṃ sa sarvasattvapriyadarśano bodhisattvo mahāsattva evaṃ cintayati
sma-yannvahaṃ bhagavataścandrasūryavimalaprabhāsaśriyastathāgatasya pūjāṃ
kuryāmū, asya ca saddharmapuṇḍarīkasya dharmaparyāyasya| sa tasyāṃ velāyāṃ
tathārūpaṃ samādhiṃ samāpannaḥ yasya samādheḥ samanantarasamāpannasya
sarvasattvapriyadarśanasya bodhisattvasya mahāsattvasya, adya
tāvadevoparyandarīkṣānmāndāravamahāmāndāravāṇāṃ puṣpāṇāṃ mahantaṃ
puṣpavarṣamabhipravṛṣṭam| kālānusāricandanameghaḥ kṛtaḥ|
uragasāracandanavarṣanabhipravṛṣṭam| tādṛśī ca nakṣatrarājasaṃkusumitābhijña sā
gandhajātiḥ, yasyā ekaḥ karṣa imāṃ sahālokadhātuṃ mūlyena
kṣamati||
अथ खलु
पुनर्नक्षत्रराजसंकुसुमिताभिज्ञ स सर्वसत्त्वप्रियदर्शनो बोधिसत्त्वो महासत्त्वः
स्मृतिमान् संप्रजानंस्तस्मात् समाधेर्व्युदतिष्ठत्। व्युत्थाय चैवं चिन्तयामास-न
तदर्द्धिप्रातिहार्यसंदर्शनेन भगवतः पूजा कृता भवति,यथा आत्मभावपरित्यागेनेति। अथ
खलु पुनर्नक्षत्रराजसंकुसुमिताभिज्ञ स सर्वसत्त्वप्रियदर्शनो बोधिसत्त्वो
महासत्त्वस्तस्यां वेलायामगरुतुरुष्ककुन्दुरुकरसं भक्षयति स्म, चम्पकतैलं च पिबति
स्म। तेन खलु पुनर्नक्षत्रराजसंकुसुमिताभिज्ञ पर्यायेण तस्य
सर्वसत्त्वप्रियदर्शनस्य बोधिसत्त्वस्य महासत्त्वस्य सततसमितं गन्धं
भक्षयतश्चम्पकतैलं च पिबतो द्वादश वर्षाण्यतिक्रान्तान्यभूवन्। अथ खलु
नक्षत्रराजसंकुसुमिताभिज्ञ स सर्वसत्त्वप्रियदर्शनो बोधिसत्त्वो महासत्त्वस्तेषां
द्वादशानां वर्षाणामत्ययेन तं स्वमात्मभावं दिव्यैर्वस्त्रैः परिवेष्टय
गन्धतैलप्लुतं कृत्वा स्वकमधिष्ठानमकरोत्।
atha khalu punarnakṣatrarājasaṃkusumitābhijña sa
sarvasattvapriyadarśano bodhisattvo mahāsattvaḥ smṛtimān saṃprajānaṃstasmāt
samādhervyudatiṣṭhat| vyutthāya caivaṃ ciantayāmāsa-na
tadarddhiprātihāryasaṃdarśanena bhagavataḥ pūjā kṛtā bhavati,yathā
ātmabhāvaparityāgeneti| atha khalu punarnakṣatrarājasaṃkusumitābhijña sa
sarvasattvapriyadarśano bodhisattvo mahāsattvastasyāṃ
velāyāmagaruturuṣkakundurukarasaṃ bhakṣayati sma, campakatailaṃ ca pibati sma|
tena khalu punarnakṣatrarājasaṃkusumitābhijña paryāyeṇa tasya
sarvasattvapriyadarśanasya bodhisattvasya mahāsattvasya satatasamitaṃ gandhaṃ
bhakṣayataścampakatailaṃ ca pibato dvādaśa varṣāṇyatikrāntānyabhūvan| atha khalu
nakṣatrarājasaṃkusumitābhijña sa sarvasattvapriyadarśano bodhisattvo
mahāsattvasteṣāṃ dvādaśānāṃ varṣāṇāmatyayena taṃ svamātmabhāvaṃ divyairvastraiḥ
pariveṣṭaya gandhatailaplutaṃ kṛtvā
svakamadhiṣṭhānamakarot|
स्वकमधिष्ठानं कृत्वा स्वं कायं प्रज्वालयामास तथागतस्य
पूजाकर्मणे, अस्य च सद्धर्मपुण्डरीकस्य धर्मपर्यायस्य पूजार्थम्। अथ खलु
नक्षत्रराजसंकुसुमिताभिज्ञ तस्य सर्वसत्त्वप्रियदर्शनस्य बोधिसत्त्वस्य
महासत्त्वस्य ताभिः कायप्रदीपप्रभाज्वालाभिरशीतिगङ्गानदीवालिकासमा लोकधातवः स्फुटा
अभुवन्। तासु च लोकधातुषु अशीतिगङ्गानदीवालिकासमा एव बुद्धा भगवन्तस्ते सर्वे
साधुकारं ददन्ति स्म- साधु साधु कुलपुत्र, साधु खलु पुनस्त्वं कुलपुत्र, अयं स भूतो
बोधिसत्त्वानां महासत्त्वानां वीर्यारम्भः। इयं सा भूता तथागतपूजा धर्मपूजा। न तथा
पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकापूजा, नाप्यामिषपूजा
नाप्युरगसारचन्दनपूजा। इयं तत्कुलपुत्र अग्रप्रदानम्। न तथा राज्यपरित्यागदानं न
प्रियपुत्रभार्यापरित्यागदानम्। इयं पुनः कुलपुत्र विशिष्टा अग्रा वरा प्रवरा
प्रणीता धर्मपूजा, योऽयमात्मभावपरित्यागः। अथ खलु पुनर्नक्षत्रराजसंकुसुमिताभिज्ञ
ते बुद्धा भगवन्त इमां वाचं भाषित्वा तूष्णीमभूवन्॥
svakamadhiṣṭhānaṃ kṛtvā svaṃ kāyaṃ
prajvālayāmāsa tathāgatasya pūjākarmaṇe, asya ca saddharmapuṇḍarīkasya
dharmaparyāyasya pūjārtham| atha khalu nakṣatrarājasaṃkusumitābhijña tasya
sarvasattvapriyadarśanasya bodhisattvasya mahāsattvasya tābhiḥ
kāyapradīpaprabhājvālābhiraśītigaṅgānadīvālikāsamā lokadhātavaḥ sphuṭā abhuvan|
tāsu ca lokadhātuṣu aśītigaṅgānadīvālikāsamā eva buddhā bhagavantaste sarve
sādhukāraṃ dadanti sma- sādhu sādhu kulaputra, sādhu khalu punastvaṃ kulaputra,
ayaṃ sa bhūto bodhisattvānāṃ mahāsattvānāṃ vīryārambhaḥ| iyaṃ sā bhūtā
tathāgatapūjā dharmapūjā| na tathā
puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāpūjā, nāpyāmiṣapūjā
nāpyuragasāracandanapūjā| iyaṃ tatkulaputra agrapradānam| na tathā
rājyaparityāgadānaṃ na priyaputrabhāryāparityāgadānam| iyaṃ punaḥ kulaputra
viśiṣṭā agrā varā pravarā praṇītā dharmapūjā, yo'yamātmabhāvaparityāgaḥ| atha
khalu punarnakṣatrarājasaṃkusumitābhijña te buddhā bhagavanta imāṃ vācaṃ
bhāṣitvā tūṣṇīmabhūvan||
तस्य खलु पुनर्नक्षत्रराजसंकुसुमिताभिज्ञ
सर्वसत्त्वप्रियदर्शनात्मभावस्य दीप्यतो द्वादश वर्षशतान्यतिक्रान्तान्यभूवन्, न च
प्रशमं गच्छति स्म। स पश्चाद्द्वादशानां वर्षशतानामत्ययात् प्रशान्तोऽभूत्। स खलु
पुनर्नक्षत्रराजसंकुसुमिताभिज्ञ सर्वसत्त्वप्रियदर्शनो बोधिसत्त्वो महासत्त्व
एवंरूपां तथागतपूजां च धर्मपूजां च कृत्वा ततश्च्युतस्तस्यैव
भगवतश्चन्द्रसूर्यविमलप्रभासश्रियस्तथागतस्यार्हतः सम्यक्संबुद्धस्य प्रवचने राज्ञो
विमलदत्तस्य गृहे उपपन्न औपपादिकः। उत्सङ्गे पर्यङ्केण प्रादुर्भूतोऽभूत्।
समनन्तरोपपन्नश्च खलु पुनः स सर्वसत्त्वप्रियदर्शनो बोधिसत्त्वो महासत्त्वस्तस्यां
वेलायां स्वमातापितरौ गाथयाध्यभाषत—
tasya khalu
punarnakṣatrarājasaṃkusumitābhijña sarvasattvapriyadarśanātmabhāvasya dīpyato
dvādaśa varṣaśatānyatikrāntānyabhūvan, na ca praśamaṃ gacchati sma| sa
paścāddvādaśānāṃ varṣaśatānāmatyayāt praśānto'bhūt| sa khalu
punarnakṣatrarājasaṃkusumitābhijña sarvasattvapriyadarśano bodhisattvo
mahāsattva evaṃrūpāṃ tathāgatapūjāṃ ca dharmapūjāṃ ca kṛtvā tataścyutastasyaiva
bhagavataścandrasūryavimalaprabhāsaśriyastathāgatasyārhataḥ samyaksaṃbuddhasya
pravacane rājño vimaladattasya gṛhe upapanna aupapādikaḥ| utsaṅge paryaṅkeṇa
prādurbhūto'bhūt| samanantaropapannaśca khalu punaḥ sa sarvasattvapriyadarśano
bodhisattvo mahāsattvastasyāṃ velāyāṃ svamātāpitarau
gāthayādhyabhāṣata—
अयं ममा चंक्रमु
राजश्रेष्ठ
यस्मिन् मया स्थित्व समाधि लब्धः।
वीर्यं दृढं आरभितं
महाव्रतं
परित्यजित्वा प्रियमात्मभावम्॥१॥
ayaṃ mamā caṃkramu rājaśreṣṭha
yasmin
mayā sthitva samādhi labdhaḥ|
vīryaṃ dṛḍhaṃ ārabhitaṃ mahāvrataṃ
parityajitvā priyamātmabhāvam||1||
अथ खलु नक्षत्रराजसंकुसुमिताभिज्ञ स सर्वसत्त्वप्रियदर्शनो
बोधिसत्त्वो महासत्त्व इमां गाथां भाषित्वा स्वमातापितरावेतदवोचत्-अद्याप्यम्ब तात
स भगवांश्चन्द्रसूर्यविमलप्रभासश्रीस्तथागतोऽर्हन् सम्यक्संबुद्ध एतर्हि तिष्ठति
ध्रियते यापयति धर्मं देशयति, यस्य मया भगवतश्चन्द्रसूर्यविमलप्रभासश्रियस्तथागतस्य
पूजां कृत्वा सर्वरुतकौशल्यधारणी प्रतिलब्धा, अयं च सद्धर्मपुण्डरीको
धर्मपर्यायोऽशीतिभिर्गाथाकोटीनयुतशतसहस्रैः कङ्करैश्च विवरैश्च अक्षोभ्यैश्च तस्य
भगवतोऽन्तिकाच्छ्रुतोऽभूत्। साधु अम्ब तात गमिष्याम्यहं तस्य भगवतोऽन्तिकम्,
तस्मिंश्च गत्वा भूयस्तस्य भगवतः पूजां करिष्यामीति। अथ खलु
नक्षत्रराजसंकुसुमिताभिज्ञ स सर्वसत्त्वप्रियदर्शनो बोधिसत्त्वो महासत्त्वस्तस्यां
वेलायां सप्ततालमात्रं वैहायसमभ्युद्गम्य सप्तरत्नमये कूटागारे पर्यङ्कमाभुज्य तस्य
भगवतः सकाशमुपसंक्रान्तः। उपसंक्रम्य तस्य भगवतः पादौ शिरसाभिवन्द्य तं भगवन्तं
सप्तकृत्वः प्रदक्षिणीकृत्य येन स भगवांस्तेनाञ्जलिं प्रणाम्य तं भगवन्तं
नमस्कृत्वा अनया गाथायाभिष्टौति स्म—
atha khalu
nakṣatrarājasaṃkusumitābhijña sa sarvasattvapriyadarśano bodhisattvo mahāsattva
imāṃ gāthāṃ bhāṣitvā svamātāpitarāvetadavocat-adyāpyamba tāta sa
bhagavāṃścandrasūryavimalaprabhāsaśrīstathāgato'rhan samyaksaṃbuddha etarhi
tiṣṭhati dhriyate yāpayati dharmaṃ deśayati, yasya mayā
bhagavataścandrasūryavimalaprabhāsaśriyastathāgatasya pūjāṃ kṛtvā
sarvarutakauśalyadhāraṇī pratilabdhā, ayaṃ ca saddharmapuṇḍarīko
dharmaparyāyo'śītibhirgāthākoṭīnayutaśatasahasraiḥ kaṅkaraiśca vivaraiśca
akṣobhyaiśca tasya bhagavato'ntikācchruto'bhūt| sādhu amba tāta gamiṣyāmyahaṃ
tasya bhagavato'ntikam, tasmiṃśca gatvā bhūyastasya bhagavataḥ pūjāṃ
kariṣyāmīti| atha khalu nakṣatrarājasaṃkusumitābhijña sa sarvasattvapriyadarśano
bodhisattvo mahāsattvastasyāṃ velāyāṃ saptatālamātraṃ vaihāyasamabhyudgamya
saptaratnamaye kūṭāgāre paryaṅkamābhujya tasya bhagavataḥ sakāśamupasaṃkrāntaḥ|
upasaṃkramya tasya bhagavataḥ pādau śirasābhivandya taṃ bhagavantaṃ saptakṛtvaḥ
pradakṣiṇīkṛtya yena sa bhagavāṃstenāñjaliṃ praṇāmya taṃ bhagavantaṃ namaskṛtvā
anayā gāthāyābhiṣṭauti sma—
सुविमलवदना नरेन्द्र धीरा
तव प्रभ राजतियं
दशद्दिशासु।
तुभ्य सुगत कृत्व अग्रपूजां
अहमिह आगतु नाथ
दर्शनाय॥२॥
suvimalavadanā narendra dhīrā
tava prabha rājatiyaṃ daśaddiśāsu|
tubhya sugata kṛtva agrapūjāṃ
ahamiha āgatu nātha darśanāya||2||
अथ खलु नक्षत्रराजसंकुसुमिताभिज्ञ स सर्वसत्त्वप्रियदर्शनो
बोधिसत्त्वो महासत्त्वस्तस्यां वेलायामिमां गाथां भाषित्वा तं भगवन्तं
चन्द्रसूर्यविमलप्रभासश्रियं संकुसुमिताभिज्ञ स
भगवांश्चन्द्रसूर्यविमलप्रभासश्रीस्तथागतोऽर्हन् सम्यक्संबुद्धस्तं
सर्वसत्त्वप्रियदर्शनं बोधिसत्त्वं महासत्त्वमेतदवोचत्-परिनिर्वाणकालसमयो मे
कुलपुत्र अनुप्राप्तः, क्षयान्तकालो मे कुलपुत्र अनुप्राप्तः। तद्गच्छ त्वं
कुलपुत्र, मम मञ्चं प्रज्ञपयस्व, परिनिर्वायिष्यामीति॥
atha khalu
nakṣatrarājasaṃkusumitābhijña sa sarvasattvapriyadarśano bodhisattvo
mahāsattvastasyāṃ velāyāmimāṃ gāthāṃ bhāṣitvā taṃ bhagavantaṃ
candrasūryavimalaprabhāsaśriyaṃ saṃkusumitābhijña sa
bhagavāṃścandrasūryavimalaprabhāsaśrīstathāgato'rhan samyaksaṃbuddhastaṃ
sarvasattvapriyadarśanaṃ bodhisattvaṃ
mahāsattvametadavocat-parinirvāṇakālasamayo me kulaputra anuprāptaḥ,
kṣayāntakālo me kulaputra anuprāptaḥ| tadgaccha tvaṃ kulaputra, mama mañcaṃ
prajñapayasva, parinirvāyiṣyāmīti||
अथ खलु
नक्षत्रराजसंकुसुमिताभिज्ञ स भगवांश्चन्द्रसूर्यविमलप्रभासश्रीस्तथागतस्तं
सर्वसत्त्वप्रियदर्शनं बोधिसत्त्वं महासत्त्वमेतदवोचत्-इदं च ते कुलपुत्र
शासनमनुपरिन्दामि, इमांश्च बोधिसत्त्वान् महासत्त्वान्, इमांश्च महाश्रावकान्, इमां
च बुद्धबोधिम्, इमां च लोकधातुम्, इमानि च रत्नव्योमकानि, इमानि च रत्नवृक्षाणि,
इमांश्च देवपुत्रान्, ममोपस्थायकाननुपरिन्दामि। परिनिर्वृतस्य च मे कुलपुत्र ये
धातवस्ताननुपरिन्दामि। आत्मना च त्वया कुलपुत्र मम धातूनां विपुला पूजा कर्तव्या।
वैस्तारिकाश्च ते धातवः कर्तव्याः। स्तूपानां च बहूनि सहस्राणि कर्तव्यानि। अथ खलु
नक्षत्रराजसंकुसुमिताभिज्ञ स भगवांश्चन्द्रसूर्यविमलप्रभासश्रीस्तथागतोऽर्हन्
सम्यक्संबुद्धस्तं सर्वसत्त्वप्रियदर्शनं बोधिसत्त्वं महासत्त्वमेवमनुशिष्य
तस्यामेव रात्र्यां पश्चिमे यामे अनुपधिशेषे निर्वाणधातौ परिनिर्वृतोऽभूत्॥
atha khalu nakṣatrarājasaṃkusumitābhijña sa
bhagavāṃścandrasūryavimalaprabhāsaśrīstathāgatastaṃ sarvasattvapriyadarśanaṃ
bodhisattvaṃ mahāsattvametadavocat-idaṃ ca te kulaputra śāsanamanuparindāmi,
imāṃśca bodhisattvān mahāsattvān, imāṃśca mahāśrāvakān, imāṃ ca buddhabodhim,
imāṃ ca lokadhātum, imāni ca ratnavyomakāni, imāni ca ratnavṛkṣāṇi, imāṃśca
devaputrān, mamopasthāyakānanuparindāmi| parinirvṛtasya ca me kulaputra ye
dhātavastānanuparindāmi| ātmanā ca tvayā kulaputra mama dhātūnāṃ vipulā pūjā
kartavyā| vaistārikāśca te dhātavaḥ kartavyāḥ| stūpānāṃ ca bahūni sahasrāṇi kartavyāni| atha khalu
nakṣatrarājasaṃkusumitābhijña sa
bhagavāṃścandrasūryavimalaprabhāsaśrīstathāgato'rhan samyaksaṃbuddhastaṃ
sarvasattvapriyadarśanaṃ bodhisattvaṃ mahāsattvamevamanuśiṣya tasyāmeva rātryāṃ
paścime yāme anupadhiśeṣe nirvāṇadhātau parinirvṛto'bhūt||
それでは、星の王の花が咲く知識を持つ尊き者、月と太陽の清浄な光輝を持つ如來日月浄明徳如来、一切衆生が喜ぶ姿を見る菩薩にして大士一切衆生喜見菩薩に対して、こう言った。「おお、貴族の子よ、私はこの教えを守り、これらの菩薩にして大士、これらの大弟子、これらの仏の悟り、これらの世界、この宝の空間、これらの宝の樹、これらの天子の侍者を守る。そして、私が入滅した後、おお、貴族の子よ、その遺骨を守るべし。そして、おお、貴族の子よ、私の遺骨に対して大いに供養を行い、その遺骨を広くするべし。そして、多くのストゥーパを千も作るべし。」それでは、星の王の花が咲く知識を持つ尊き者、月と太陽の清浄な光輝を持つ如來にして阿羅漢にして正覚者、一切衆生が喜ぶ姿を見る菩薩にして大士一切衆生喜見菩薩
に対して、こう教え、その夜の最後の時、無余涅槃界に入滅した。
अथ खलु
नक्षत्रराजसंकुसुमिताभिज्ञ स सर्वसत्त्वप्रियदर्शनो बोधिसत्त्वो महासत्त्वस्तं
भगवन्त चन्द्रसूर्यविमलप्रभासश्रियं तथागतं परिनिर्वृतं विदित्वा
उरगसारचन्दनचित्तां कृत्वा तं तथागतात्मभावं संप्रज्वालयामास। दग्धं निशान्तं च
तथागतात्मभावं विदित्वा ततो धातून् गृहीत्वा रोदति क्रन्दति परिदेवते स्म। अथ खलु
नक्षत्रराजसंकुसुमिताभिज्ञ स सर्वसत्त्वप्रियदर्शनो बोधिसत्त्वो महासत्त्वो
रुदित्वा क्रन्दित्वा परिदेवित्वा सप्तरत्नमयानि चतुरशीतिकुम्भसहस्राणि कारयित्वा
तेषु तांस्तथागतधातून् प्रक्षिप्य सप्तरत्नमयानि चतुरशीतिस्तूपसहस्राणि
प्रतिष्ठापयामास, यावद् ब्रह्मलोकमुच्चैस्त्वेन, छत्रावलीसमलंकृतानि
पट्टघण्टासमीरितानि च। स तान् स्तूपान् प्रतिष्ठाप्य एवं चिन्तयामास-कृता मया तस्य
भगवतश्चन्द्रसूर्यविमलप्रभासश्रियस्तथागतस्य धातूनां पूजा। अतश्च भूय उत्तरि
विशिष्टतरां तथागतधातूनां पूजां करिष्यामीति।
atha khalu
nakṣatrarājasaṃkusumitābhijña sa sarvasattvapriyadarśano bodhisattvo
mahāsattvastaṃ bhagavanta candrasūryavimalaprabhāsaśriyaṃ tathāgataṃ
parinirvṛtaṃ viditvā uragasāracandanacittāṃ kṛtvā taṃ tathāgatātmabhāvaṃ
saṃprajvālayāmāsa| dagdhaṃ niśāntaṃ ca tathāgatātmabhāvaṃ viditvā tato dhātūn
gṛhītvā rodati krandati paridevate sma| atha khalu nakṣatrarājasaṃkusumitābhijña
sa sarvasattvapriyadarśano bodhisattvo mahāsattvo ruditvā kranditvā paridevitvā
saptaratnamayāni caturaśītikumbhasahasrāṇi kārayitvā teṣu tāṃstathāgatadhātūn
prakṣipya saptaratnamayāni caturaśītistūpa
sahasrāṇi pratiṣṭhāpayāmāsa, yāvad brahmalokamuccaistvena,
chatrāvalīsamalaṃkṛtāni paṭṭaghaṇṭāsamīritāni ca| sa tān stūpān pratiṣṭhāpya evaṃ
cintayāmāsa-kṛtā mayā tasya
bhagavataścandrasūryavimalaprabhāsaśriyastathāgatasya dhātūnāṃ pūjā| ataśca
bhūya uttari viśiṣṭatarāṃ tathāgatadhātūnāṃ pūjāṃ kariṣyāmīti|
さて、星の王の花に精通したすべての存在を愛する姿を持つ菩薩である大菩薩一切衆生喜見菩薩は、清らかな光を持つ月と太陽のような尊者日月浄明徳如来を知り、涅槃を得たその如来の本質を思い起こし、蛇のような香木の心を持って、その如来の本質を燃え上がらせました。燃え尽きた夜明けを知り、次に元素遺骨を取り、泣き叫び、悲しみに沈んでいました。さて、星の王の花に精通したすべての存在を愛する姿を持つ菩薩である大菩薩一切衆生喜見菩薩は、泣き叫び、悲しみに沈み、七宝の車を千の四方の壺を作り、それらにその如来日月浄明徳如来の元素遺骨を注ぎ込み、七宝の千のストゥーパを建立しました。天界の高い場所に、傘の装飾が施された旗の音が響いていました。彼はそのストゥーパを建立し、こう考えました。「私はこの尊者、月と太陽の清らかな光を持つ如来日月浄明徳如来
の元素を崇拝しました。したがって、さらに特別な如来の元素の崇拝を行うつもりです。」
अथ खलु पुनर्नक्षत्रराजसंकुसुमिताभिज्ञ स
सर्वसत्त्वप्रियदर्शनो बोधिसत्त्वो महासत्त्वस्तं सर्वावन्तं बोधिसत्त्वगणं तांश्च
महाश्रावकांस्तांश्च
देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगमनुष्यामनुष्यगणानामन्त्रयामास-सर्वे यूयं
कुलपुत्राः समन्वाहरध्वम्। तस्य भगवतो धातूनां पूजां करिष्याम इति। अथ खलु
नक्षत्रराजसंकुसुमिताभिज्ञ स सर्वसत्त्वप्रियदर्शनो बोधिसत्त्वो महासत्त्वस्तस्यां
वेलायां तेषां चतुरशीतीनां तथागतधातुस्तूपसहस्राणां पुरस्ताच्छतपुण्यविचित्रितं
स्वं बाहुमादीपयामास। आदीप्य च द्वासप्ततिवर्षसहस्राणि तेषां तथागतधातुस्तूपानां
पूजामकरोत्। पूजां च कुर्वता तस्याः पर्षदोऽसंख्येयानि श्रावककोटीनयुतशतसहस्राणि
विनीतानि। सर्वैश्च तैर्बोधिसत्त्वैः सर्वरूपसंदर्शनसमाधिः प्रतिलब्धोऽभूत्॥
atha khalu punarnakṣatrarājasaṃkusumitābhijña sa
sarvasattvapriyadarśano bodhisattvo mahāsattvastaṃ sarvāvantaṃ bodhisattvagaṇaṃ
tāṃśca mahāśrāvakāṃstāṃśca
devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyagaṇānāmantrayāmāsa-sarve
yūyaṃ kulaputrāḥ samanvāharadhvam| tasya bhagavato dhātūnāṃ pūjāṃ kariṣyāma iti|
atha khalu nakṣatrarājasaṃkusumitābhijña sa sarvasattvapriyadarśano bodhisattvo
mahāsattvastasyāṃ velāyāṃ teṣāṃ caturaśītīnāṃ tathāgatadhātustūpasahasrāṇāṃ
purastācchatapuṇyavicitritaṃ svaṃ bāhumādīpayāmāsa| ādīpya ca
dvāsaptativarṣasahasrāṇi teṣāṃ tathāgatadhātustūpānāṃ
pūjāmakarot| pūjāṃ ca
kurvatā tasyāḥ parṣado'saṃkhyeyāni śrāvakakoṭīnayutaśatasahasrāṇi vinītāni|
sarvaiśca tairbodhisattvaiḥ sarvarūpasaṃdarśanasamādhiḥ
pratilabdho'bhūt||
それから、星王花散知識にしてすべての衆生に愛される観察者である大菩薩薬王菩薩は、すべての菩薩たち、大声聞たち、そして天・龍・夜叉・乾闥婆・阿修羅・迦楼羅・緊那羅・摩睺羅伽・人間・非人間たちの集団に呼びかけました。「皆さん、良家の子たち、共に集まりましょう。私たちはその世尊の舎利を礼拝するつもりです」と。そして、星王花散知識にしてすべての衆生に愛される観察者である大菩薩薬王菩薩は、その時、八万四千の如来舎利塔の前で、百種の功徳で飾られた自分の腕を輝かせました。そして輝かせた後、七十二年間にわたりその如来舎利塔を礼拝しました。礼拝する間に、その集会によって無数の声聞の億万千百が導かれました。また、すべての菩薩たちは、すべての形を見る三昧を得ました。
अथ खलु नक्षत्रराजसंकुसुमिताभिज्ञ स सर्वावान् बोधिसत्त्वगणः,
ते च सर्वे महाश्रावकाः, तं सर्वसत्त्वप्रियदर्शनं बोधिसत्त्वं महासत्त्वमङ्गहीनं
दृष्ट्वा अश्रुमुखा रुदन्तः क्रन्दन्तः परिदेवमानाः परस्परमेतदूचुः-अयं
सर्वसत्त्वप्रियदर्शनो बोधिसत्त्वो महासत्त्वोऽस्माकमाचार्योऽनुशासकः। सोऽयं
सांप्रतमङ्गहीनो बाहुहीनः संवृत्त इति। अथ खलु नक्षत्रराजसंकुसुमिताभिज्ञ स
सर्वसत्त्वप्रियदर्शनो बोधिसत्त्वो महासत्त्वस्तान् बोधिसत्त्वांस्तांश्च
महाश्रावकांस्तांश्च देवपुत्रानामन्त्रयामास-मा यूयं कुलपुत्रा मामङ्गहीनं दृष्ट्वा
रुदत, मा क्रदन्त, मा परिदेवध्वम्। एषोऽहं कुलपुत्रा ये केचिद्दशसु दिक्षु
अनन्तापर्यन्तासु लोकधातुषु बुद्धा भगवन्तस्तिष्ठन्ति ध्रियन्ते यापयन्ति, तान्
सर्वान् बुद्धान् भगवतः साक्षिणः कृत्वा तेषां पुरतः सत्त्वाधिष्ठानं करोमि, येन
सत्येन सत्यवचनेन स्वं मम बाहुं तथागतपूजाकर्मणे परित्यज्य सुवर्णवर्णो मे कायो
भविष्यति।
atha khalu nakṣatrarājasaṃkusumitābhijña sa
sarvāvān bodhisattvagaṇaḥ, te ca sarve mahāśrāvakāḥ, taṃ
sarvasattvapriyadarśanaṃ bodhisattvaṃ mahāsattvamaṅgahīnaṃ dṛṣṭvā aśrumukhā
rudantaḥ krandantaḥ paridevamānāḥ parasparametadūcuḥ-ayaṃ
sarvasattvapriyadarśano bodhisattvo mahāsattvo'smākamācāryo'nuśāsakaḥ| so'yaṃ
sāṃpratamaṅgahīno bāhuhīnaḥ saṃvṛtta iti| atha khalu
nakṣatrarājasaṃkusumitābhijña sa sarvasattvapriyadarśano bodhisattvo
mahāsattvastān bodhisattvāṃstāṃśca mahāśrāvakāṃstāṃśca
devaputrānāmantrayāmāsa-mā yūyaṃ kulaputrā māmaṅgahīnaṃ dṛṣṭvā rudata, mā
kradanta, mā paridevadhvam| eṣo'haṃ kulaputrā ye keciddaśasu dikṣu
anantāparyantāsu lokadhātuṣu buddhā bhagavantastiṣṭhanti dhriyante yāpayanti,
tān sarvān buddhān bhagavataḥ sākṣiṇaḥ kṛtvā teṣāṃ purataḥ sattvādhiṣṭhānaṃ
karomi, yena satyena satyavacanena svaṃ mama bāhuṃ tathāgatapūjākarmaṇe
parityajya suvarṇavarṇo me kāyo bhaviṣyati|
そして、星王花知識を持つすべての菩薩たち、そしてすべての大声聞たちは、そのすべての衆生が愛する菩薩である大菩薩が肢体を失っているのを見て、涙を流し、泣き、嘆きながら互いに言った。「このすべての衆生が愛する菩薩である大菩薩は、我々の師であり指導者だ。それが今、肢体を失い、腕を失ったのだ」と。そして、星王花知識を持つそのすべての衆生が愛する菩薩である大菩薩は、他の菩薩たち、大声聞たち、そして天子の子たちに語りかけた。「君たち、良家の子たちよ、私が肢体を失っているのを見て泣かないでください、嘆かないでください、悲しまないでください。私は、良家の子たちよ、十方無量無辺の世界に住み、存在し、生き続けるすべての仏陀たちを証人として、衆生の前で誓いを立てます。その真実と真実の言葉により、私は我が腕を如来への供養のために捨て、私の身体は金色になるでしょう」
तेन
सत्येन सत्यवचनेन अयं मम बाहुर्यथापौराणो भवतु, इयं च महापृथिवी षड्विकारं
प्रकम्पतु, अन्तरीक्षगताश्च देवपुत्रा महापुष्पवर्षं प्रवर्षन्तु। अथ खलु
नक्षत्रराजसंकुसुमिताभिज्ञ समनन्तरकृतेऽस्मिन् सत्याधिष्ठाने तेन
सर्वसत्त्वप्रियदर्शनेन बोधिसत्त्वेन महासत्त्वेन, अथ खल्वियं त्रिसाहस्रमहासाहस्री
लोकधातुः षड्विकारं प्रकम्पिता, उपर्यन्तरीक्षाच्च महापुष्पवर्षमभिप्रवर्षितम्।
तस्य च सर्वसत्त्वप्रियदर्शनस्य बोधिसत्त्वस्य महासत्त्वस्य स बाहुर्यथापौराणः
संस्थितोऽभूत्, यदुत तस्यैव बोधिसत्त्वस्य महासत्त्वस्य ज्ञानबलाधानेन
पुण्यबलाधानेन च। स्यात् खलु पुनस्ते नक्षत्रराजसंकुसुमिताभिज्ञ काङ्क्षा वा
विमतिर्वा विचिकित्सा वा-अन्यः स तेन कालेन तेन समयेन सर्वसत्त्वप्रियदर्शनो
बोधिसत्त्वो महासत्त्वोऽभूत्? न खलु पुनस्ते नक्षत्रराजसंकुसुमिताभिज्ञ एवं
द्रष्टव्यम्। तत्कस्य हेतोः? अयं स नक्षत्रराजसंकुसुमिताभिज्ञ भैषज्यराजो
बोधिसत्त्वो महासत्त्वस्तेन कालेन तेन समयेन सर्वसत्त्वप्रियदर्शनो बोधिसत्त्वो
महासत्त्वोऽभूत्।
tena satyena satyavacanena ayaṃ
mama bāhuryathāpaurāṇo bhavatu, iyaṃ ca mahāpṛthivī ṣaḍvikāraṃ prakampatu,
antarīkṣagatāśca devaputrā mahāpuṣpavarṣaṃ pravarṣantu| atha khalu
nakṣatrarājasaṃkusumitābhijña samanantarakṛte'smin satyādhiṣṭhāne tena
sarvasattvapriyadarśanena bodhisattvena mahāsattvena, atha khalviyaṃ
trisāhasramahāsāhasrī lokadhātuḥ ṣaḍvikāraṃ prakampitā, uparyantarīkṣācca
mahāpuṣpavarṣamabhipravarṣitam| tasya ca sarvasattvapriyadarśanasya
bodhisattvasya mahāsattvasya sa bāhuryathāpaurāṇaḥ saṃsthito'bhūt, yaduta
tasyaiva bodhisattvasya mahāsattvasya jñānabalādhānena puṇyabalādhānena ca| syāt
khalu punaste nakṣatrarājasaṃkusumitābhijña kāṅkṣā vā vimatirvā vicikitsā
vā-anyaḥ sa tena kālena tena samayena sarvasattvapriyadarśano bodhisattvo
mahāsattvo'bhūt? na khalu punaste nakṣatrarājasaṃkusumitābhijña evaṃ draṣṭavyam|
tatkasya hetoḥ? ayaṃ sa nakṣatrarājasaṃkusumitābhijña bhaiṣajyarājo bodhisattvo
mahāsattvastena kālena tena samayena sarvasattvapriyadarśano bodhisattvo
mahāsattvo'bhūt|
その真実により、その誠実な言葉により、私の腕は以前の姿に戻り、大地が六種の震動を起こし、空に住む神々の子たちが大きな花の雨を降らせました。そして、星王華によって知られるこの真実の証拠のもとで、すべての衆生に愛される菩薩である大衆生である彼によって、三千大千世界が六種の震動を起こし、空から大きな花の雨が降り注ぎました。そして、すべての衆生に愛される菩薩であり大衆生である彼の腕は以前の姿に回復しました。それは彼の菩薩であり大衆生である智恵と功徳の力によるものです。再びあなた、星王華によって知られる者は、望みや考え、疑いがあるかもしれませんが、その時その瞬間において、すべての衆生に愛される菩薩であり大衆生であったのは他でもありません。再びあなた、星王華によって知られる者よ、こう見なしてはなりません。なぜなら、その星王華によって知られる薬師王菩薩であり大衆生であった彼こそが、その時その瞬間にすべての衆生に愛される菩薩であり大衆生であったからです。
इयन्ति नक्षत्रराजसंकुसुमिताभिज्ञ भैषज्यराजो
बोधिसत्त्वो महासत्त्वो दुष्करकोटीनयुतशतसहस्राणि करोति, आत्मभावपरित्यागांश्च
करोति। बहुतरं खल्वपि स नक्षत्रराजसंकुसुमिताभिज्ञ बोधिसत्त्वयानसंप्रस्थितः
कुलपुत्रो वा कुलदुहिता वा इमामनुत्तरां सम्यक्संबोधिमाकाङ्क्षमाणो यः पादाङ्गुष्ठं
तथागतचैत्येष्वादीपयेत्। एकां हस्ताङ्गुलिं पादाङ्गुलिं वा एकाङ्गं वा बाहुमादीपयेत्,बोधिसत्त्वयानसंप्रस्थितः स कुलपुत्रो वा कुलदुहिता वा बहुतरं
पुण्याभिसंस्कारं प्रसवति। न त्वेव राज्यपरित्यागान्न
प्रियपुत्रदुहितृभार्यापरित्यागान्न त्रिसाहस्रमहासाहस्रीलोकधातोः
सवनसमुद्रपर्वतोत्ससरस्तडागकूपारामायाः परित्यागात्। यश्च खलु
पुनर्नक्षत्रराजसंकुसुमिताभिज्ञ बोधिसत्त्वयानसंप्रस्थितः कुलपुत्रो वा कुलदुहिता
वा इमां त्रिसाहस्रमहासाहस्रीं लोकधातुं सप्तरत्नपरिपूर्णां कृत्वा
सर्वबुद्धबोधिसत्त्वश्रावकप्रत्येकबुद्धेभ्यो दानं दद्यात्, स
नक्षत्रराजसंकुसुमिताभिज्ञ कुलपुत्रो वा कुलदुहिता वा तावत् पुण्यं प्रसवति, यावत्
स कुलपुत्रो वा कुलदुहिता वा यः इतः
सद्धर्मपुण्डरीकाद्धर्मपर्यायादन्तशश्चतुष्पादिकामपि गाथां धारयेत्, इमं तस्य
बहुतरं पुण्याभिसंस्कारं वदामि। न त्वेवं इमां त्रिसाहस्रमहासाहस्रीं लोकधातुं
सप्तरत्नपरिपूर्णां कृत्वा दानं ददतस्तस्य
सर्वबुद्धबोधिसत्त्वश्रावकप्रत्येकबुद्धेभ्यः॥
iyanti nakṣatrarājasaṃkusumitābhijña bhaiṣajyarājo
bodhisattvo mahāsattvo duṣkarakoṭīnayutaśatasahasrāṇi karoti,
ātmabhāvaparityāgāṃśca karoti| bahutaraṃ khalvapi sa
nakṣatrarājasaṃkusumitābhijña bodhisattvayānasaṃprasthitaḥ kulaputro vā
kuladuhitā vā imāmanuttarāṃ samyaksaṃbodhimākāṅkṣamāṇo yaḥ pādāṅguṣṭhaṃ
tathāgatacaityeṣvādīpayet(如来の仏教)| ekāṃ hastāṅguliṃ pādāṅguliṃ vā ekāṅgaṃ vā
bāhumādīpayet,
bodhisattvayānasaṃprasthitaḥ sa
kulaputro vā kuladuhitā vā bahutaraṃ puṇyābhisaṃskāraṃ prasavati| na tveva
rājyaparityāgānna priyaputraduhitṛbhāryāparityāgānna
trisāhasramahāsāhasrīlokadhātoḥ savanasamudraparvatotsasarastaḍāgakūpārāmāyāḥ
parityāgāt| yaśca khalu punarnakṣatrarājasaṃkusumitābhijña
bodhisattvayānasaṃprasthitaḥ kulaputro vā kuladuhitā vā imāṃ
trisāhasramahāsāhasrīṃ lokadhātuṃ saptaratnaparipūrṇāṃ kṛtvā
sarvabuddhabodhisattvaśrāvakapratyekabuddhebhyo dānaṃ dadyāt, sa
nakṣatrarājasaṃkusumitābhijña kulaputro vā kuladuhitā vā tāvat puṇyaṃ prasavati,
yāvat sa kulaputro vā kuladuhitā vā yaḥ itaḥ
saddharmapuṇḍarīkāddharmaparyāyādantaśaścatuṣpādikāmapi gāthāṃ dhārayet, imaṃ
tasya bahutaraṃ puṇyābhisaṃskāraṃ vadāmi| na tvevaṃ imāṃ trisāhasramahāsāhasrīṃ
lokadhātuṃ saptaratnaparipūrṇāṃ kṛtvā dānaṃ dadatastasya
sarvabuddhabodhisattvaśrāvakapratyekabuddhebhyaḥ||
これらは薬の王であり、菩薩であり、偉大なサットヴァであり、星座の王の開花を認識し、困難な千万、数十万を実行し、自意識を放棄する者です。実に、高貴な家の息子や娘であり、星座の王の開花を知り、この比類のない完全な悟りを求めて菩薩の旅に出発した者は、如来の仏教に足を浸すべきである。一本の指、一本の足の指、一本の手足、一本の腕に火を灯せば、菩薩の道に入ったその家族の息子や娘は、多くの功徳を積むことになるでしょう。王国を放棄することでも、愛する息子、娘、妻を放棄することでも、三千大千世界、サバンナ、海、山、湖、池、井戸を放棄することでもありません。また、また一家の息子や娘が、星座の王の開花を知って菩薩行に出発し、この七つの宝石を詰めた三千大千世界金貨を作り、それをすべての仏に贈るなら、この法華経から法華経までの四つ足の偈陀さえ持つ一家の息子や娘にとって、これは非常に敬虔な儀式である、と私は言います。こうして、彼はこの三千大千世界を七つの宝で満たし、すべての仏、菩薩、薩摩、声聞、そしてすべての仏に施しを与えました。
要約法華経:
「お前はどのように思うか。この一切衆生喜見菩薩は誰あろう、今の薬王菩薩その人である。菩薩は幾千万億の苦行をし、このように身を捨てて布施をしたのである。宿王華よ、もし発心して阿耨多羅三藐三菩提を得ようとするならば、手の指、足の指を燈して仏塔を供養せよ。そうすれば、国城、妻子、あるいは三千大千世界の珍宝を以ってするに勝るであろう。
तद्यथापि
नाम नक्षत्रराजसंकुसुमिताभिज्ञ सर्वेषामुत्ससरस्तडागानां महासमुद्रो मूर्धप्राप्तः,
एवमेव नक्षत्रराजसंकुसुमिताभिज्ञ सर्वेषां तथागतभाषितानां सूत्रान्तानामयं
सद्धर्मपुण्डरीको धर्मपर्यायो मूर्धप्राप्तः। तद्यथापि नाम
नक्षत्रराजसंकुसुमिताभिज्ञ सर्वेषां कालपर्वतानां चक्रवालानां महाचक्रवालानां च
सुमेरुः पर्वतराजो मूर्धप्राप्तः, एवमेव नक्षत्रराजसंकुसुमिताभिज्ञ अयं
सद्धर्मपुण्डरीको धर्मपर्यायः सर्वेषां तथागतभाषितानां सूत्रान्तानां राजा
मूर्धप्राप्तः। तद्यथापि नाम नक्षत्रराजसंकुसुमिताभिज्ञ सर्वेषां नक्षत्राणां
चन्द्रमाः प्रभाकरोऽग्रप्राप्तः, एवमेव नक्षत्रराजसंकुसुमिताभिज्ञ सर्वेषां
तथागतभाषितानां सूत्रान्तानामयं सद्धर्मपुण्डरीको
धर्मपर्यायश्चन्द्रकोटीनयुतशतसहस्रातिरेकप्रभाकरोऽग्रप्राप्तः। तद्यथापि नाम
नक्षत्रराजसंकुसुमिताभिज्ञ सूर्यमण्डलं सर्वं तमोन्धकारं विधमति, एवमेव
नक्षत्रराजसंकुसुमिताभिज्ञ अयं सद्धर्मपुण्डरीको धर्मपर्यायः सर्वाकुशलतमोन्धकारं
विधमति।
tadyathāpi nāma
nakṣatrarājasaṃkusumitābhijña sarveṣāmutsasarastaḍāgānāṃ mahāsamudro
mūrdhaprāptaḥ, evameva nakṣatrarājasaṃkusumitābhijña sarveṣāṃ
tathāgatabhāṣitānāṃ sūtrāntānāmayaṃ saddharmapuṇḍarīko dharmaparyāyo
mūrdhaprāptaḥ| tadyathāpi nāma nakṣatrarājasaṃkusumitābhijña sarveṣāṃ
kālaparvatānāṃ cakravālānāṃ mahācakravālānāṃ ca sumeruḥ parvatarājo
mūrdhaprāptaḥ, evameva nakṣatrarājasaṃkusumitābhijña ayaṃ saddharmapuṇḍarīko
dharmaparyāyaḥ sarveṣāṃ tathāgatabhāṣitānāṃ sūtrāntānāṃ rājā mūrdhaprāptaḥ|
tadyathāpi nāma nakṣatrarājasaṃkusumitābhijña sarveṣāṃ nakṣatrāṇāṃ candramāḥ
prabhākaro'graprāptaḥ, evameva nakṣatrarājasaṃkusumitābhijña sarveṣāṃ
tathāgatabhāṣitānāṃ sūtrāntānāmayaṃ saddharmapuṇḍarīko
dharmaparyāyaścandrakoṭīnayutaśatasahasrātirekaprabhākaro'graprāptaḥ| tadyathāpi
nāma nakṣatrarājasaṃkusumitābhijña sūryamaṇḍalaṃ sarvaṃ tamondhakāraṃ vidhamati,
evameva nakṣatrarājasaṃkusumitābhijña ayaṃ saddharmapuṇḍarīko dharmaparyāyaḥ
sarvākuśalatamondhakāraṃ vidhamati|
(訳注:
このテキストは、サンスクリット語の仏教経典の一部であり、日本語に翻訳することは困難です。正確な翻訳は、文脈と解釈によって異なり、完全な翻訳は不可能です。以下は、可能な限り正確な翻訳を試みたものです。)
例えば、星王の花で飾られたように、三十三の天人の王である帝釈天は、天人の王です。同様に、星王の花で飾られたように、この妙法蓮華経は、すべての仏陀の説法の王です。
例えば、星王の花で飾られたように、梵天の王である梵天王は、すべての梵天の天人の王であり、梵天界で父のような役割を果たします。同様に、星王の花で飾られたように、この妙法蓮華経は、すべての有情、修行者、声聞、独覚、菩薩の父のような役割を果たします。
例えば、星王の花で飾られたように、すべての凡夫、初転向者、一度来者、不還者、阿羅漢、独覚は、星王の花で飾られたように、この妙法蓮華経は、すべての仏陀の説法を超え、頂点に達しているべきです。
तद्यथापि नाम
नक्षत्रराजसंकुसुमिताभिज्ञ त्रायस्त्रिंशानां देवानां शक्रो देवानामिन्द्रः, एवमेव
नक्षत्रराजसंकुसुमिताभिज्ञ अयं सद्धर्मपुण्डरीको धर्मपर्यायः सर्वेषां
तथागतभाषितानां सूत्रान्तानामिन्द्रः। तद्यथापि नाम नक्षत्रराजसंकुसुमिताभिज्ञ
ब्रह्मा सहांपतिः सर्वेषां ब्रह्मकायिकानां देवानां राजा ब्रह्मलोके पितृकार्यं
करोति, एवमेव नक्षत्रराजसंकुसुमिताभिज्ञ अयं सद्धर्मपुण्डरीको धर्मपर्यायः सर्वेषां
सत्त्वानां शैक्षाशैक्षाणां च सर्वश्रावकाणां प्रत्येकबुद्धानां
बोधिसत्त्वयानसंप्रस्थितानां च पितृकार्यं करोति। तद्यथापि नाम
नक्षत्रराजसंकुसुमिताभिज्ञ सर्वबालपृथग्जनानतिक्रान्तः स्रोतआपन्नः सकृदागामी
अनागामी अर्हन् प्रत्येकबुद्धश्च, एवमेव नक्षत्रराजसंकुसुमिताभिज्ञ अयं
सद्धर्मपुण्डरीको धर्मपर्यायः सर्वांस्तथागतभाषितान् सूत्रान्तानतिक्रम्य
अभ्युद्गतो मूर्धप्राप्तो वेदितव्यः।
tadyathāpi nāma
nakṣatrarājasaṃkusumitābhijña trāyastriṃśānāṃ devānāṃ śakro devānāmindraḥ,
evameva nakṣatrarājasaṃkusumitābhijña ayaṃ saddharmapuṇḍarīko dharmaparyāyaḥ
sarveṣāṃ tathāgatabhāṣitānāṃ sūtrāntānāmindraḥ| tadyathāpi nāma
nakṣatrarājasaṃkusumitābhijña brahmā sahāṃpatiḥ sarveṣāṃ brahmakāyikānāṃ devānāṃ
rājā brahmaloke pitṛkāryaṃ karoti, evameva nakṣatrarājasaṃkusumitābhijña ayaṃ
saddharmapuṇḍarīko dharmaparyāyaḥ sarveṣāṃ sattvānāṃ śaikṣāśaikṣāṇāṃ ca
sarvaśrāvakāṇāṃ pratyekabuddhānāṃ bodhisattvayānasaṃprasthitānāṃ ca pitṛkāryaṃ
karoti| tadyathāpi nāma nakṣatrarājasaṃkusumitābhijña
sarvabālapṛthagjanānatikrāntaḥ srotaāpannaḥ sakṛdāgāmī anāgāmī arhan
pratyekabuddhaśca, evameva nakṣatrarājasaṃkusumitābhijña ayaṃ saddharmapuṇḍarīko
dharmaparyāyaḥ sarvāṃstathāgatabhāṣitān sūtrāntānatikramya abhyudgato
mūrdhaprāpto veditavyaḥ|
(訳注:原文はサンスクリット語で、仏教の経典の一部です。日本語への翻訳は、正確で完全な意味を捉えることが難しく、文脈によっては解釈が異なる可能性があります。)
例えば、星王の花のように輝く、三十三の天人の王である帝釈天のように、まさにこの法華経は、すべての仏陀の説法の王様です。
例えば、星王の花のように輝く、すべての梵天の王である梵天の如く、この法華経は、すべての有情、声聞、独覚、菩薩、修行者全てに、父のような働きをします。
例えば、星王の花のように輝く、すべての凡夫、声聞、独聞、不還、阿羅漢、独覚仏のように、この法華経は、すべての仏陀の説法を超え、頂点に達するべきものです。
तेऽपि नक्षत्रराजसंकुसुमिताभिज्ञ सत्त्वा मूर्धप्राप्ता
वेदितव्याः, ये खल्विमं सूत्रराजं धारयिष्यन्ति। तद्यथापि नाम
नक्षत्रराजसंकुसुमिताभिज्ञ सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वोऽग्र आख्यायते,
एवमेव नक्षत्रराजसंकुसुमिताभिज्ञ अयं सद्धर्मपुण्डरीको धर्मपर्यायः सर्वेषां
तथागतभाषितानां सुत्रान्तानामग्र आख्यायते। तद्यथापि नाम नक्षत्रराजसंकुसुमिताभिज्ञ
सर्वेषां श्रावकप्रत्येकबुद्धबोधिसत्त्वानां तथागतो धर्मराजः पट्टबद्धः, एवमेव
नक्षत्रराजसंकुसुमिताभिज्ञ अयं सद्धर्मपुण्डरीको धर्मपर्यायस्तथागतभूतो
बोधिसत्त्वयानसंप्रस्थितानाम्। त्राता खल्वपि नक्षत्रराजसंकुसुमिताभिज्ञ अयं
सद्धर्मपुण्डरीको धर्मपर्यायः सर्वसत्त्वानां सर्वभयेभ्यः, विमोचकः सर्वदुःखेभ्यः।
तडाग इव तृषितानामग्निरिव शीतार्तानां चैलमिव नग्नानां सार्थवाह इव वणिजानां मातेव
पुत्राणां नौरिव पारगामिनां वैद्य इव आतुराणां दीप इव तमोन्धकारावृतानां रत्नमिव
धनार्थिनां चक्रवर्तीव सर्वकोट्टराजानां समुद्र इव सरितामुल्केव
सर्वतमोन्धकारविधमनाय। एवमेव नक्षत्रराजसंकुसुमिताभिज्ञ अयं सद्धर्मपुण्डरीको
धर्मपर्यायः सर्वदुःखप्रमोचकः सर्वव्याधिच्छेदकः सर्वसंसारभयबन्धनसंकटप्रमोचकः।
te'pi nakṣatrarājasaṃkusumitābhijña
sattvā mūrdhaprāptā veditavyāḥ, ye khalvimaṃ sūtrarājaṃ dhārayiṣyanti|
tadyathāpi nāma nakṣatrarājasaṃkusumitābhijña sarvaśrāvakapratyekabuddhānāṃ
bodhisattvo'gra ākhyāyate, evameva nakṣatrarājasaṃkusumitābhijña ayaṃ
saddharmapuṇḍarīko dharmaparyāyaḥ sarveṣāṃ tathāgatabhāṣitānāṃ sutrāntānāmagra
ākhyāyate| tadyathāpi nāma nakṣatrarājasaṃkusumitābhijña sarveṣāṃ
śrāvakapratyekabuddhabodhisattvānāṃ tathāgato dharmarājaḥ paṭṭabaddhaḥ, evameva
nakṣatrarājasaṃkusumitābhijña ayaṃ saddharmapuṇḍarīko
dharmaparyāyastathāgatabhūto bodhisattvayānasaṃprasthitānām| trātā khalvapi
nakṣatrarājasaṃkusumitābhijña ayaṃ saddharmapuṇḍarīko dharmaparyāyaḥ
sarvasattvānāṃ sarvabhayebhyaḥ, vimocakaḥ sarvaduḥkhebhyaḥ| taḍāga iva
tṛṣitānāmagniriva śītārtānāṃ cailamiva nagnānāṃ sārthavāha iva vaṇijānāṃ māteva
putrāṇāṃ nauriva pāragāmināṃ vaidya iva āturāṇāṃ dīpa iva tamondhakārāvṛtānāṃ
ratnamiva dhanārthināṃ cakravartīva sarvakoṭṭarājānāṃ samudra iva saritāmulkeva
sarvatamondhakāravidhamanāya| evameva nakṣatrarājasaṃkusumitābhijña ayaṃ
saddharmapuṇḍarīko dharmaparyāyaḥ sarvaduḥkhapramocakaḥ sarvavyādhicchedakaḥ
sarvasaṃsārabhayabandhanasaṃkaṭapramocakaḥ|
彼らは星の王の花の知識を持つ存在であり、頭を得た者たちであり、これはこの経典の王を保持する者たちが知っておくべきことである。たとえば、星の王の花の知識を持つ者は、すべての声聞のそれぞれの悟りを持つ菩薩の中で最も優れた者として名付けられる。また、星の王の花の知識を持つ者は、すべての如来の言葉に基づく経典の中で最も優れた者として名付けられる。たとえば、星の王の花の知識を持つ者は、すべての声聞のそれぞれの悟りを持つ菩薩の中で如来の法王として名付けられる。また、星の王の花の知識を持つ者は、如来の存在として、菩薩の道に進む者たちの中で最も優れた法の白蓮である。彼は星の王の花の知識を持つ者であり、すべての存在のすべての恐れからの救い手であり、すべての苦しみからの解放者である。彼は渇望する者にとっての池のようであり、冷え切った者にとっての火のようであり、裸の者にとっての衣のようであり、商人にとっての母のようであり、渡航する者にとっての船のようであり、病人にとっての医者のようであり、暗闇に覆われた者にとっての灯火のようであり、富を求める者にとっての宝石のようであり、すべての王にとっての王座のようであり、すべての川にとっての海のようであり、すべての暗闇を取り除く者である。こうして、星の王の花の知識を持つ者は、すべての苦しみを取り除く者であり、すべての病を癒す者であり、すべての生死の恐れからの束縛を解放する者である。
येन चायं
नक्षत्रराजसंकुसुमिताभिज्ञ सद्धर्मपुण्डरीको धर्मपर्यायः श्रुतो भविष्यति, यश्च
लिखति, यश्च लेखयति, एषां नक्षत्रराजसंकुसुमिताभिज्ञ पुण्याभिसंस्काराणां बौद्धेन
ज्ञानेन न शक्यं पर्यन्तोऽधिगन्तुम्, यावन्तं पुण्याभिसंस्कारं स कुलपुत्रो वा
कुलदुहिता वा प्रसविष्यति। य इमं धर्मपर्यायं धारयित्वा वाचयित्वा वा देशयित्वा वा
श्रुत्वा वा लिखित्वा वा पुस्तकगतं वा कृत्वा सत्कुर्यात् गुरुकुर्यान्मानयेत्
पूजयेत्
पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकवैजयन्तीभिर्वाद्यवस्त्राञ्जलिकर्मभिर्वा
घृतप्रदीपैर्वा गन्धतैलप्रदीपैर्वाचम्पकतैलप्रदीपैर्वा सुमनातैलप्रदीपैर्वा
पाटलतैलप्रदिपैर्वा वार्षिकतैलप्रदीपैर्वा नवमालिकातैलप्रदीपैर्वा बहुविधाभिश्च
पूजाभिः सत्कारं कुर्याद् गुरुकारं कुर्यात् माननां कुर्यात् पूजनां कुर्यात्, बहु
स नक्षत्रराजसंकुसुमिताभिज्ञ बोधिसत्त्वयानसंप्रस्थितः कुलपुत्रो वा कुलदुहिता वा
पुण्यं प्रसविष्यति य इमं भैषज्यराजपूवयोगपरिवर्तं धारयिष्यति वाचयिष्यति
श्रोष्यति। सचेत् पुनर्नक्षत्रराजसंकुसुमिताभिज्ञ मातृग्राम इमं धर्मपर्यायं
श्रुत्वा उद्गहीष्यति धारयिष्यति तस्य स एव पश्चिमः स्त्रीभावो भविष्यति।
yena cāyaṃ nakṣatrarājasaṃkusumitābhijña saddharmapuṇḍarīko
dharmaparyāyaḥ śruto bhaviṣyati, yaśca likhati, yaśca lekhayati, eṣāṃ
nakṣatrarājasaṃkusumitābhijña puṇyābhisaṃskārāṇāṃ bauddhena jñānena na śakyaṃ
paryanto'dhigantum, yāvantaṃ puṇyābhisaṃskāraṃ sa kulaputro vā kuladuhitā vā
prasaviṣyati| ya imaṃ dharmaparyāyaṃ dhārayitvā vācayitvā vā deśayitvā vā śrutvā
vā likhitvā vā pustakagataṃ vā kṛtvā satkuryāt gurukuryānmānayet pūjayet
puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākavaijayantībhirvādyavastrāñjalikarmabhirvā
ghṛtapradīpairvā gandhatailapradīpairvācampakatailapradīpairvā
sumanātailapradīpairvā pāṭalatailapradipairvā vārṣikatailapradīpairvā
navamālikātailapradīpairvā bahuvidhābhiśca pūjābhiḥ satkāraṃ kuryād gurukāraṃ
kuryāt mānanāṃ kuryāt pūjanāṃ kuryāt, bahu sa nakṣatrarājasaṃkusumitābhijña
bodhisattvayānasaṃprasthitaḥ kulaputro vā kuladuhitā vā puṇyaṃ prasaviṣyati ya
imaṃ bhaiṣajyarājapūvayogaparivartaṃ dhārayiṣyati vācayiṣyati śroṣyati| sacet
punarnakṣatrarājasaṃkusumitābhijña mātṛgrāma imaṃ dharmaparyāyaṃ śrutvā
udgahīṣyati dhārayiṣyati tasya sa eva paścimaḥ strībhāvo bhaviṣyati|
この星座の王の花に精通した正しい教えの蓮の花が、聞かれるであろう教えの道であり、書く者、記す者、これらの星座の王の花に精通した善行の修行を持つ仏教徒の知識によって、到達することはできない。善行の修行が、家の息子または娘によって生まれる限り。彼はこの教えの道を保持し、朗読し、教え、聞き、書き、書籍に記載し、善行を行うべきである。師を尊重し、礼拝し、花、香、ガーランド、粉、衣、傘、旗、勝利のシンボル、楽器、手を合わせた行為、またはギーのランプ、香油のランプ、音の香油のランプ、または花の香油のランプ、または赤い香油のランプ、または年次の香油のランプ、または新しいガーランドの香油のランプ、または多様な供物で、師を敬い、尊重し、礼拝すべきである。多くの星座の王の花に精通した菩薩の道に進む家の息子または娘は、この薬の王の供養の変化を保持し、朗読し、聞くであろう。もし意識して、再び星座の王の花に精通した母の村がこの教えの道を聞くならば、彼女はそれを受け入れ、保持するであろう。その時、彼女は西の女性の姿になるであろう。
यः
कश्चिन्नक्षत्रराजसंकुसुमिताभिज्ञ इमं भैषज्यराजपूर्वयोगपरिवर्तं पश्चिमायां
पञ्चाशत्यां श्रुत्वा मातृग्रामः प्रतिपत्स्यते स खल्वतश्च्युतः सुखावत्यां
लोकधातावुपपत्स्यते यस्यां स भगवानमितायुस्तथागतोऽर्हन् सम्यक्संबुद्धो
बोधिसत्त्वगणपरिवृतस्तिष्ठति ध्रियते यापयति। स तस्यां पद्मगर्भे सिंहासने निषण्ण
उपपत्स्यते। न च तस्य रागो व्याबाधिष्यते, न द्वेषो न मोहो न मानो न मात्सर्यं न
क्रोधो न व्यापादः। सहोपपन्नाश्च पञ्चाभिज्ञाः प्रतिलप्स्यते।
अनुत्पत्तिकधर्मक्षान्तिं च प्रतिलप्स्यते। अनुत्पत्तिकधर्मक्षान्तिप्रतिलब्धः स
खलु पुनर्नक्षत्रराजसंकुसुमिताभिज्ञ बोधिसत्त्वो महासत्त्वो
द्वासप्ततिगङ्गानदीवालिकासमांस्तथागतान् द्रक्ष्यति। तादृशं चास्य चक्षुरिन्द्रियं
परिशुद्धं भविष्यति, येन चक्षुरिन्द्रियेण परिशुद्धेन तान् बुद्धान् भगवतो
द्रक्ष्यति।
yaḥ kaścinnakṣatrarājasaṃkusumitābhijña
imaṃ bhaiṣajyarājapūrvayogaparivartaṃ paścimāyāṃ pañcāśatyāṃ śrutvā mātṛgrāmaḥ
pratipatsyate sa khalvataścyutaḥ sukhāvatyāṃ lokadhātāvupapatsyate yasyāṃ sa
bhagavānamitāyustathāgato'rhan samyaksaṃbuddho bodhisattvagaṇaparivṛtastiṣṭhati
dhriyate yāpayati| sa tasyāṃ padmagarbhe siṃhāsane niṣaṇṇa upapatsyate| na ca
tasya rāgo vyābādhiṣyate, na dveṣo na moho na māno na mātsaryaṃ na krodho na
vyāpādaḥ| sahopapannāśca pañcābhijñāḥ pratilapsyate| anutpattikadharmakṣāntiṃ ca
pratilapsyate| anutpattikadharmakṣāntipratilabdhaḥ sa khalu
punarnakṣatrarājasaṃkusumitābhijña bodhisattvo mahāsattvo
dvāsaptatigaṅgānadīvālikāsamāṃstathāgatān drakṣyati| tādṛśaṃ cāsya
cakṣurindriyaṃ pariśuddhaṃ bhaviṣyati, yena cakṣurindriyeṇa pariśuddhena tān
buddhān bhagavato drakṣyati|
誰でも、星王の花を知る者、この『薬王菩薩本願品』を西の五十に聞いて、母の集団が受け入れるならば、その者はこの世から離れ、極楽世界に生まれるでしょう。そこには、無量寿如来、正覚を得た者、多くの菩薩に囲まれて立つ、存在し、生きる者。その者は、その蓮華の座に座って生まれるでしょう。その者の心には、貪りも、憎しみも、無知も、傲慢も、嫉妬も、怒りも、害意もないでしょう。そして、五つの神通を得るでしょう。また、不生法忍も得るでしょう。不生法忍を得たその星王の花を知る大菩薩は、七十二の恒河の砂の数のように多くの如来を見るでしょう。その者の眼の器官は非常に清浄になり、その清浄な眼の器官で、仏たちを見るでしょう。
ते चास्य बुद्धा भगवन्तः
साधुकारमनुप्रदास्यन्ति-साधु साधु कुलपुत्र, यत्त्वया सद्धर्मपुण्डरीकं धर्मपर्यायं
श्रुत्वा तस्य भगवतः शाक्यमुनेस्तथागतस्यार्हतः सम्यक्संबुद्धस्य प्रवचने उद्दिष्टं
स्वाध्यायितं भावितं चिन्तितं मनसि कृतं परसत्त्वानां च संप्रकाशितम्, अयं ते
कुलपुत्र पुण्याभिसंस्कारो न शक्यमग्निना दग्धुं नोदकेन हर्तुम्। अयं ते कुलपुत्र
पुण्याभिसंस्कारो न शक्यं बुद्धसहेस्रेणापि निर्देष्टुम्। विहतमारप्रत्यर्थिकस्त्वं
कुलपुत्र उत्तीर्णभयसंग्रामो मर्दितशत्रुकण्टकः। बुद्धशतसहस्राधिष्ठितोऽसि। न तव
कुलपुत्र सदेवके लोके समारके सब्रह्मके सश्रमणब्राह्मणिकायां प्रजायां सदृशो
विद्यते तथागतमेकं विनिर्मुच्य। नान्यः कश्चिच्छ्रावको वा प्रत्येकबुद्धो वा
बोधिसत्त्वो वा यस्त्वां शक्तः पुण्येन वा प्रज्ञया वा समाधिना वा अभिभवितुम्। एवं
ज्ञानबलाधानप्राप्तः स नक्षत्रराजसंकुसुमिताभिज्ञ बोधिसत्त्वो भविष्यति॥
te cāsya buddhā bhagavantaḥ sādhukāramanupradāsyanti-sādhu
sādhu kulaputra, yattvayā saddharmapuṇḍarīkaṃ dharmaparyāyaṃ śrutvā tasya
bhagavataḥ śākyamunestathāgatasyārhataḥ samyaksaṃbuddhasya pravacane uddiṣṭaṃ
svādhyāyitaṃ bhāvitaṃ cintitaṃ manasi kṛtaṃ parasattvānāṃ ca saṃprakāśitam, ayaṃ
te kulaputra puṇyābhisaṃskāro na śakyamagninā dagdhuṃ nodakena hartum| ayaṃ te
kulaputra puṇyābhisaṃskāro na śakyaṃ buddhasahesreṇāpi nirdeṣṭum|
vihatamārapratyarthikastvaṃ kulaputra uttīrṇabhayasaṃgrāmo marditaśatrukaṇṭakaḥ|
buddhaśatasahasrādhiṣṭhito'si| na tava kulaputra sadevake loke samārake
sabrahmake saśramaṇabrāhmaṇikāyāṃ prajāyāṃ sadṛśo vidyate tathāgatamekaṃ
vinirmucya| nānyaḥ kaścicchrāvako vā pratyekabuddho vā bodhisattvo vā yastvāṃ
śaktaḥ puṇyena vā prajñayā vā samādhinā vā abhibhavitum| evaṃ
jñānabalādhānaprāptaḥ sa nakṣatrarājasaṃkusumitābhijña bodhisattvo
bhaviṣyati||
そして、それらの仏陀、祝福された者たちは、彼に聖なる報酬を与えるであろう。高貴な家の息子よ、あなたが、サッダルマ・プンダリカを聞いた後、あの立派なサンミャクシャ・サンブッダ、聖者シャカムニの説法を聞き、学び、瞑想し、考え、他の生き物を啓発したこと。貴族の息子よ、これはあなたの敬虔な儀式であり、千の仏陀でさえも教えることはできない。高貴な家の息子よ、あなたは恐怖の戦いを乗り越え、敵の棘を打ち砕きました。あなたは何百何千もの仏に取り憑かれています。汝の家の息子よ、神々の世界にも、サマラの世界にも、バラモンの世界にも、シュラマナ・バラモンの世界にも、人々の間にも、ただ如来以外の者はいない。あなたに対して、徳や智慧や瞑想によって攻撃できる聞き手や仏や菩薩は他には存在しません。こうして知識の強さを獲得した彼は、星の王の花に精通した菩薩となるでしょう。
यः
कश्चिन्नक्षत्रराजसंकुसुमिताभिज्ञ इमं भैषज्यराजपूर्वयोगपरिवर्तं भाष्यमाणं
श्रुत्वा साधुकारमनुप्रदास्यति, तस्योत्पलगन्धो मुखाद्वास्यति, गात्रेभ्यश्चास्य
चन्दनगन्धो भविष्यति। य इह धर्मपर्याये साधुकारं दास्यति, तस्येम एवंरूपा
दृष्टधार्मिका गुणानुशंसा भविष्यन्ति, ये मयैतर्हि निर्दिष्टाः। तस्मात्तर्हि
नक्षत्रराजसंकुसुमिताभिज्ञ अनुपरिन्दाम्यहमिमं सर्वसत्त्वप्रियदर्शनस्य
बोधिसत्त्वस्य महासत्त्वस्य पूर्वयोगपरिवर्तम्, यथा पश्चिमे काले पश्चिमे समये
पश्चिमायां पञ्चाशत्यां वर्तमानायामस्मिन् जम्बुद्वीपे प्रचरेत्, नान्तर्धानं
गच्छेत्, न च मारः पापीयानवतारं लभेत्, न मारकायिका देवताः, न नागा न यक्षा न
गन्धर्वा न कुम्भाण्डा अवतारं लभेयुः। तस्मात्तर्हि नक्षत्रराजसंकुसुमिताभिज्ञ
अधितिष्ठामीमं धर्मपर्यायमस्मिन् जम्बुद्वीपे। भैषज्यभूतो भविष्यति ग्लानानां
सत्त्वानां व्याधिस्पृष्टानाम्।
yaḥ
kaścinnakṣatrarājasaṃkusumitābhijña imaṃ bhaiṣajyarājapūrvayogaparivartaṃ
bhāṣyamāṇaṃ śrutvā sādhukāramanupradāsyati, tasyotpalagandho mukhādvāsyati,
gātrebhyaścāsya candanagandho bhaviṣyati| ya iha dharmaparyāye sādhukāraṃ
dāsyati, tasyema evaṃrūpā dṛṣṭadhārmikā guṇānuśaṃsā bhaviṣyanti, ye mayaitarhi
nirdiṣṭāḥ| tasmāttarhi nakṣatrarājasaṃkusumitābhijña anuparindāmyahamimaṃ
sarvasattvapriyadarśanasya bodhisattvasya mahāsattvasya pūrvayogaparivartam,
yathā paścime kāle paścime samaye paścimāyāṃ pañcāśatyāṃ vartamānāyāmasmin
jambudvīpe pracaret, nāntardhānaṃ gacchet, na ca māraḥ pāpīyānavatāraṃ labhet,
na mārakāyikā devatāḥ, na nāgā na yakṣā na gandharvā na kumbhāṇḍā avatāraṃ
labheyuḥ| tasmāttarhi nakṣatrarājasaṃkusumitābhijña adhitiṣṭhāmīmaṃ
dharmaparyāyamasmin jambudvīpe| bhaiṣajyabhūto bhaviṣyati glānānāṃ sattvānāṃ
vyādhispṛṣṭānām|
何れかの星王の花の如き智慧を持つ者が、この薬王経の前行の説法を聞いて、善い言葉を授けようとするならば、その者の口からは蓮華の花の香りが漂い、その身体からは沈香の香りが漂うであろう。この法の説法において善い言葉を授ける者は、私が今述べたような、この様な種類の正しい法の功徳の賛美を受けるであろう。それゆえ、星王の花の如き智慧を持つ者よ、私はこのすべての衆生に好かれる姿の菩薩、大菩薩の前行の説法を、西方の時代、西方の時代、西方の五十年間にわたる現在のこの須弥山の大陸で、行われるように説く。隠れることはなく、悪しき魔は現れず、魔の眷属、神々、竜、夜叉、乾闥婆、緊那羅、が現れることはないであろう。それゆえ、星王の花の如き智慧を持つ者よ、この法の説法をこの須弥山の大陸に定めよ。病に苦しむ衆生にとって、薬となるであろう。
इमं धर्मपर्यायं श्रुत्वा व्याधिः
काये न क्रमिष्यति, न जरा नाकालमृत्युः। सचेत् पुनर्नक्षत्रराजसंकुसुमिताभिज्ञ यः
कश्चिद् बोधिसत्त्वयानसंप्रस्थितः पश्येदेवंरूपं सूत्रान्तधारकं भिक्षुम्, तं
चन्दनचूर्णैर्नीलोत्पलैरभ्यकिरेत्, अभ्यवकीर्य चैवं
चित्तमुत्पादयितव्यम्-गमिष्यत्ययं कुलपुत्रो बोधिमण्डम्। ग्रहीष्यत्ययं तृणानि।
प्रज्ञपयिष्यत्ययं बोधिमण्डे तृणसंस्तरम्। करिष्यत्ययं मारयक्षपराजयम्।
प्रपूरयिष्यत्ययं धर्मशङ्खम्। पराहनिष्यत्ययं धर्मभेरीम्। उत्तरिष्यत्ययं भवसागरम्।
एवं नक्षत्रराजसंकुसुमिताभिज्ञ तेन बोधिसत्त्वयानसंप्रस्थितेन कुलपुत्रेण वा
कुलदुहित्रा वा एवंरूपं सूत्रान्तधारकं भिक्षुं दृष्ट्वा एवं
चित्तमुत्पादयितव्यम्-इत्येतादृशाश्चास्य गुणानुशंसा भविष्यन्ति यादृशास्तथागतेन
निर्दिष्टाः॥
imaṃ dharmaparyāyaṃ śrutvā vyādhiḥ kāye
na kramiṣyati, na jarā nākālamṛtyuḥ| sacet punarnakṣatrarājasaṃkusumitābhijña
yaḥ kaścid bodhisattvayānasaṃprasthitaḥ paśyedevaṃrūpaṃ sūtrāntadhārakaṃ
bhikṣum, taṃ candanacūrṇairnīlotpalairabhyakiret, abhyavakīrya caivaṃ
cittamutpādayitavyam-gamiṣyatyayaṃ kulaputro bodhimaṇḍam| grahīṣyatyayaṃ tṛṇāni|
prajñapayiṣyatyayaṃ bodhimaṇḍe tṛṇasaṃstaram| kariṣyatyayaṃ mārayakṣaparājayam|
prapūrayiṣyatyayaṃ dharmaśaṅkham| parāhaniṣyatyayaṃ dharmabherīm|
uttariṣyatyayaṃ bhavasāgaram| evaṃ nakṣatrarājasaṃkusumitābhijña tena
bodhisattvayānasaṃprasthitena kulaputreṇa vā kuladuhitrā vā evaṃrūpaṃ
sūtrāntadhārakaṃ bhikṣuṃ dṛṣṭvā evaṃ cittamutpādayitavyam-ityetādṛśāścāsya
guṇānuśaṃsā bhaviṣyanti yādṛśāstathāgatena nirdiṣṭāḥ||
この法の教えを聞いた者は、身体に病を持つことはなく、老いも死もない。もし、星の王の花に精通した者が、菩薩道に進む者として、このような形の経典を持つ僧を見たなら、彼は香木の粉や青い蓮の花でその僧を飾り、またこのように心を起こさなければならない-この家の子は菩提の場に行くであろう。彼は草を取るであろう。彼は菩提の場で草の敷物を作るであろう。彼は悪霊を打ち負かすであろう。彼は法の角を満たすであろう。彼は法の鐘を打ち鳴らすであろう。彼は生死の海を渡るであろう。このように星の王の花に精通した者が、菩薩道に進む家の子または家の娘が、このような形の経典を持つ僧を見て、このように心を起こさなければならない-このような特性の賛美が、如来によって示されるであろう。
अस्मिन् खलु
पुनर्भैषज्यपूर्वयोगपरिवर्ते निर्दिश्यमाने चतुरशीतीनां बोधिसत्त्वसहस्राणां
सर्वरुतकौशल्यानुगताया धारण्याः प्रतिलम्भोऽभूत्। स च भगवान्
प्रभूतरत्नस्तथागतोऽर्हन् सम्यक्संबुद्धः साधुकारमदात्-साधु साधु
नक्षत्रराजसंकुसुमिताभिज्ञ, यत्र हि नाम त्वमेवमचिन्त्यगुणधर्मस्तथागतेन
निर्दिष्टः, त्वं चाचिन्त्यगुणधर्मसमन्वागतं तथागतं परिपृच्छसीति॥
asmin khalu punarbhaiṣajyapūrvayogaparivarte nirdiśyamāne
caturaśītīnāṃ bodhisattvasahasrāṇāṃ sarvarutakauśalyānugatāyā dhāraṇyāḥ
pratilambho'bhūt| sa ca bhagavān prabhūtaratnastathāgato'rhan samyaksaṃbuddhaḥ
sādhukāramadāt-sādhu sādhu nakṣatrarājasaṃkusumitābhijña, yatra hi nāma
tvamevamacintyaguṇadharmastathāgatena nirdiṣṭaḥ, tvaṃ
cācintyaguṇadharmasamanvāgataṃ tathāgataṃ paripṛcchasīti||
この薬事前行転において、八十四の菩薩千人のすべての音声の巧みさに通じた陀羅尼の獲得がありました。そして、尊師である多宝如来、阿羅漢、正覚者は称賛しました。「素晴らしい、素晴らしい、星王華智者よ、あなたがこのように不可思議な徳を持つ如来によって示されたこと、またあなたが不可思議な徳を持つ如来に問うたことは素晴らしいことです。」
इति
श्रीसद्धर्मपुण्डरीके धर्मपर्याये भैषज्यराजपूर्वयोगपरिवर्तो नाम द्वाविंशतिमः॥
iti śrīsaddharmapuṇḍarīke dharmaparyāye
bhaiṣajyarājapūrvayogaparivarto nāma dvāviṃśatimaḥ||