१० धर्मभाणकपरिवर्तः।

法師品第十

अथ खलु भगवन् भैषज्यराजं बोधिसत्त्वं महासत्त्वमारभ्य तान्यशीतिं बोधिसत्त्वसहस्राण्यामन्त्रयते स्म-पश्यसि त्वं भैषज्यराज अस्यां पर्षदि बहुदेवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगमनुष्यामनुष्यान् भिक्षुभिक्षुण्युपासकोपासिकाः श्रावकयानीयान् प्रत्येकबुद्धयानियान् बोधिसत्त्वयानीयांश्च, यैरयं धर्मपर्यायस्तथागतस्य संमुखं श्रुतः? आह-पश्यामि भगवन्, पश्यामि सुगत। भगवानाह-सर्वे स्वल्वेते भैषज्यराज बोधिसत्त्वा महासत्त्वाः, यैरस्यां पर्षदि अन्तशः एकापि गाथा श्रुता, एकपदमपि श्रुतम्, यैर्वा पुनरन्तश एकचित्तोत्पादेनाप्यनुमोदितमिदं सूत्रम्। सर्वा एता अहं भैषज्यराज चतस्रः पर्षदो व्याकरोम्यनुत्तरायां सम्यक्संबोधौ। येऽपि केचिद् भैषज्यराज तथागतस्य परिनिर्वृतस्य इमं धर्मपर्यायं श्रोष्यन्ति, अन्तश एकगाथामपि श्रुत्वा, अन्तश एकेनापि चित्तोत्पादेन अभ्यमुमोदयिष्यन्ति, तानप्यहं भैषज्यराज कुलपुत्रान् व कुलदुहितृर्वा व्याकरोम्यनुत्तरायां सम्यक्संबोधौ। परिपूर्णबुद्धकोटीनयुतशतसहस्रपर्युपासिताविनस्ते भैषज्यराज कुलपुत्रा वा कुलदुहितरो वा भैष्यन्ति। बुद्धकोटीनयुतशतसहस्रकृतप्रणिधानास्ते भैषज्यराजकुलपुत्रा वा कुलदुहितरो वा भविष्यन्ति। सत्त्वानामनुकम्पार्थमस्मिन् जम्बुद्वीपे मनुष्येषु प्रत्याजाता वेदितव्याः, य इतो धर्मपर्यायादन्तश एकगाथामपि धारयिष्यन्ति वाचयिष्यन्ति प्रकाशयिष्यन्ति संग्राहयिष्यन्ति लिखिष्यन्ति, लिखित्वा चानुस्मरिष्यन्ति, कालेन च कालं व्यवलोकयिष्यन्ति। तस्मिंश्च पुस्तके तथागतगौरवमुत्पादयिष्यन्ति, शास्तृगौरवेण सत्करिष्यन्ति गुरुकरिष्यन्ति मानयिष्यन्ति पूजयिष्यन्ति। तं च पुस्तकं पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकावाद्यादिभिर्नमस्काराञ्जलिकर्मभिश्च पूजयिष्यन्ति। ये केचिद् भैषज्यराज कुलपुत्रा वा कुलदुहितरो वा इतो धर्मपर्यायादन्तश एकगाथामपि धारयिष्यन्ति अनुमोदयिष्यन्ति वा, सर्वांस्तानहं भैषज्यराज व्याकरोम्यनुत्तरायां सम्यक्संबोधौ॥
ath khalu bhagavan bhaishajyarajam bodhisattvam mahasatvamarabhya tanyashitim bodhisattvasahasranyamantrayate sm-pashyasi tvam bhaishajyaraj asyam parshadi bahudevanagayakshagandharvasurgarunkinnaramahoragamanushyamanushyan bhikshubhikshunyupasakopasikah shravakayaniyaan pratyekabuddhayaniyan bodhisattvayaniyanshch, yairayam dharmaparyayastathagatasya sanmukham shrutah? aah-pashyami bhagavan, pashyami sugat. bhagavanah-sarve svalvete bhaishajyaraj bodhisattva mahasatvaah, yairasyam parshadi antashah ekaapi gatha shruta, ekapadamapi shrutam, yairva punarantash ekachittotpadenaapyanumoditamidam sutram. sarva eta aham bhaishajyaraj chatasrah parshado vyakaromyanuttarayam samyaksambodhau. ye̕pi kechid bhaishajyaraj tathagatasya parinirvrutasya imam dharmaparyayam shroshyanti, antash ekagathamapi shrutva, antash ekenaapi chittotpaden abhyamumodayishyanti, tanpyaham bhaishajyaraj kulputran va kulduhitrurva vyakaromyanuttarayam samyaksambodhau. paripurnbuddhakotinayutshatasahasraparyupasitavinaste bhaishajyaraj kulputra va kulduhitaro va bhaishyanti. buddhakotinayutshatasahasrakritpranidhanaste bhaishajyarajkulputra va kulduhitaro va bhavishyanti. sattvanamanukamparthamasmin jambudvipe manushyeshu pratyajata veditavyah, ya ito dharmaparyayadantash ekagathamapi dharyishyanti vachayishyanti prakashayishyanti sangrahayishyanti likhishyanti, likhitva chanusmarishyanti, kalen ch kalam vyavalokayishyanti. tasminshch pustake tathagatagauravamutpadayishyanti, shastrugaurven satkarishyanti gurukarishyanti manayishyanti pujayishyanti. tam ch pustakam puspadhoopagandhamalyavilepanachoorncheevarachatradhvajapatakavadyadibhirnamaskaranjalikarmabhisch pujayishyanti. ye kechid bhaishajyaraj kulputra va kulduhitaro va ito dharmaparyayadantash ekagathamapi dharyishyanti anumodayishyanti va, sarvanstanaham bhaishajyaraj vyakaromyanuttarayam samyaksambodhau॥
すると、世尊は菩薩、偉大なる薩長から始めて、八万の菩薩に話しかけて言われた。「如来の前で誰が聞いたか?」彼は言い​​ました。「わかりました、主よ、わかりました、スガタよ。」世尊は仰せられた。「医王よ、これらすべては偉大な菩薩であり、この会衆の中でついに一つの物語を聞き、一節でも聞き、あるいは一心不乱にこの経典を認めた者である。」医師の王よ、私はこれらすべてを、完全な悟りへの答えとして四つの会議に説明します。薬王よ、如来が完成を成し遂げたこの法門を聞き、ついには一つの物語を聞き、ついには心の産物の一つでも満足するであろう人々に、薬王よ、私は語りかけます。十万億の完璧な仏陀に崇拝されてきた薬王の家族の息子や娘たちは恐れるでしょう。仏陀を念じた一億、十万人の人々が、医王の家の息子や娘となるであろう。衆生の慈悲のために、このジャムブドヴィパにおいて、人々の間で拒絶されたと理解されるべきであり、ジャムブドヴィパは、このダルマ・パルヤの物語を一つでも保持し、朗誦し、出版し、収集し、書き記し、書き記し、記憶し、時々観察するであろう。そして彼らはその本の中で如来の尊厳を生み出し、教師の尊厳をもって如来を敬い、如来を教師とし、如来を敬い、如来を崇拝するのです。そして彼らは、花、香、芳香剤、花輪、軟膏、粉、布、傘、旗、旗印、楽器などを用いて、また、挨拶やヤシの葉を捧げて、その書物を崇拝する。薬草王よ、この正義の観点からたった一つの物語でも信じたり承認したりする貴族の息子や娘たちに、薬草王よ、私は次の完全な悟りの段階で彼らに説明しましょう。


तत्र भैषज्यराज यः कश्चिदन्यतरः पुरुषो वा स्त्री वा एवं वदेत्-कीदृशाः खल्वपि ते सत्त्वा भविष्यन्त्यनागतेऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धा इति? तस्य भैषज्यराज पुरुषस्य वा स्त्रिया वा स कुलपुत्रो वा कुलदुहिता वा दर्शयितव्यः, य इतो धर्मपर्यायादन्तशश्चतुष्पादिकामपि गाथां धारयिता श्रावयिता वा देशयिता वा सगौरवो वेह धर्मपर्याये। अयं स कुलपुत्रो वा कुलदुहिता वा, यो ह्यनागतेऽध्वनि तथागतोऽर्हन् सम्यक्संबुद्धो भविष्यति। एवं पश्य। तत्कस्य हेतोः? स हि भैषज्यराज कुलपुत्रो वा कुलदुहिता व तथागतो वेदितव्यः सदेवकेन लोकेन। तस्य च तथागतस्यैवं सत्कारः कर्तव्यः, यः खल्वस्माद्धर्मपर्यायादन्तश एकगाथामपि धारयेत्, कः पुनर्वादो य इमं धर्मपर्यायं सकलसमाप्त मुद्गृह्णीयाद् धारयेद्वा वाचयेद्वा पर्यवाप्नुयाद्वा प्रकाशयेद्वा लिखेद्वा लिखापयेद्वा, लिखित्वा चानुस्मरेत्। तत्र च पुस्तके सत्कारं कुर्यात् गुरुकारं कुर्यात् माननां पूजनामर्चनामपचायनां पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकावाद्याञ्जलिनमस्कारैः प्रणामैः। परिनिष्पन्नः स भैषज्यराज कुलपुत्रो वा कुलदुहिता वा अनुत्तरायां सम्यक्संबोधौ वेदितव्यः। तथागतदर्शी च वेदितव्यः। लोकस्य हितानुकम्पकः प्रणिधानवशेनोपपन्नोऽस्मिन् जम्बुद्वीपे मनुष्येषु अस्य धर्मपर्यायस्य संप्रकाशनतायैः। यः स्वयमुदारं धर्माभिसंस्कारमुदारां च बुद्धक्षेत्रोपपत्तिं स्थापयित्वा अस्य धर्मपर्यायस्य संप्रकाशनहेतोर्मयि परिनिर्वृते सत्त्वानां हितार्थमनुकम्पार्थं च इहोपपन्नो वेदितव्यः। तथागतदूतः स भैषज्यराज कुलपुत्रो वा कुलदुहिता वा वेदितव्यः। तथागतकृत्यकरस्तथागतसंप्रेषितः स भैषज्यराज कुलपुत्रो वा कुलदुहिता वा संज्ञातव्यः, य इमं धर्मपर्यायं तथागतस्य परिनिर्वृतस्य संप्रकाशयेत्, अन्तशो रहसि चौर्येणापि कस्यचिदेकसत्त्वस्यापि संप्रकाशयेदाचक्षीत वा॥
tatra bhaishajyaraj yah kaschidanyatarah purusho va stri va evam vadet-kidrshah khalvapi te sattva bhavishyantyanagate̕dhvani tathagata arhantah samyaksambuddha iti? tasya bhaishajyaraj purushasya va striya va sa kulputro va kulduhita va darshayitavyah, ya ito dharmaparyayadantashaschatuspadikamapi gatham dharyita shravayita va deshayita va sagauravo veh dharmaparyaye. ayam sa kulputro va kulduhita va, yo hyanagate̕dhvani tathagato̕rhan samyaksambuddho bhavishyati. evam pashya. takasya hetoh? sa hi bhaishajyaraj kulputro va kulduhita va tathagato veditavyah sadevken loken. tasya ch tathagatasyaivam satkarah kartavyah, yah khalvasmaddharmaparyayadantash ekagathamapi dharayet, kah punarvado ya imam dharmaparyayam sakalasamaapt mudgruniyaad dharayedva vachayedva paryavapnuyadva prakashayedva likhedva likhapayedva, likhitva chanusmaret. tatra ch pustake satkaram kuryat gurukaram kuryat mananam pujanamarchanamapachayanam puspadhoopagandhamalyavilepanachoorncheevarachatradhvajapatakavadyanjalinamaskaraih pranamaih. parinispannah sa bhaishajyaraj kulputro va kulduhita va anuttarayam samyaksambodhau veditavyah. tathagatadarshi ch veditavyah. lokasya hitanukampakah pranidhanavashenopapanno̕smin jambudvipe manushyeshu asya dharmaparyayasya samprakashantayaih. yah svayamudaram dharmabhisanskaramudaram ch buddhakshetropapattim sthapayitva asya dharmaparyayasya samprakashanahetormayi parinirvrute sattvanam hitarthamanukampartham ch ihopapanno veditavyah. tathagatadutah sa bhaishajyaraj kulputro va kulduhita va veditavyah. tathagatakrutyakarastathagatasampreshitah sa bhaishajyaraj kulputro va kulduhita va sangnyatavyah, ya imam dharmaparyayam tathagatasya parinirvrutasya samprakashayet, antasho rahasi chauryenaapi kasyachidekasattvasyapi samprakashayedachakshit va॥
たとえば、薬王よ、あるいは他の男性または女性が次のように言うでしょう。「未来の道のりにおいて、如来、阿羅漢、正等覚者はどのような存在になるのでしょうか?」薬王よ、その男性または女性に、この法門から一つの偈頌でも保持し、伝え、説く、敬意を持つ者を示すべきです。その者こそが、未来の道のりに如来、阿羅漢、正等覚者となる者です。なぜなら、薬王よ、その男性または女性は、天界を含む世界全体に知られるべき如来です。そして、この法門から一つの偈頌でも保持する者に対しては、まして全体を受け取り、保持し、語り、広め、書き、書かせ、書いて思い出す者に対しては、さらに尊重されるべきです。その書物に対して、尊敬、敬意、礼拝、崇拝、供養を、花、香、香油、花輪、塗香、粉、衣、傘、旗、幡、楽器、合掌、礼拝、敬礼によって行うべきです。薬王よ、その男性または女性は、無上の正等覚において完成したと知られるべきです。如来を見る者として知られるべきです。世界の利益と慈悲のために、誓願の力によって、この閻浮提の人々の間にこの法門を明らかにするために現れたと知られるべきです。彼自身が崇高な法の修行と崇高な仏国土を確立し、この法門を明らかにするために、私が涅槃に入った後、衆生の利益と慈悲のために現れたと知られるべきです。薬王よ、その男性または女性は、如来の使者として知られるべきです。如来の使命を果たす、如来によって遣わされた者として知られるべきです。...



यः खलु पुनर्भैषज्यराज कश्चिदेव सत्त्वो दुष्टचित्तः पापचित्तो रौद्रचित्तस्तथागतस्य संमुखं कल्पमवर्णं भाषेत्, यश्च तेषां तथारूपाणां धर्मभाणकानामस्य सूत्रान्तस्य धारकाणां गृहस्थानां वा प्रव्रजितानां वा एकामपि वाचमप्रियां संश्रावयेद् भूतां वा अभूतां वा, इद मागाढतरं पापकं कर्मेति वदामि। तत्कस्य हेतोः? तथागतभारणप्रतिमण्डितः स भैषज्यराज कुलपुत्रो वा कुलदुहिता वा वेदितव्यः। तथागतं स भैषज्यराज अंसेन परिहरति, य इमं धर्मपर्यायं लिखित्वा पुस्तकगतं कृत्वा अंसेन परिहरति। स येन येनैव प्रक्रामेत्, तेन तेनैव सत्त्वैरञ्जलीकरणीयः सत्कर्तव्यो गुरुकर्तव्यो मानयितव्यः पूजयितव्योऽर्चयितव्योऽपचायितव्यो दिव्यमानुष्यकैः पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकावाद्यखाद्यभोज्यान्नपानयानैरग्रप्राप्तैश्च दिव्यै रत्न‍राशिभिः। स धर्मभाणकः सत्कर्तव्यो गुरुकर्तव्यो मानयितव्यः पूजयितव्यः, दिव्याश्च रत्न‍राशयस्तस्य धर्मभाणकस्योपनामयितव्याः। तत्कस्य हेतोः? अप्येव नाम एकवारमपि इमं धर्मपर्यायं संश्रावयेत्, यं श्रुत्वा अप्रमेया असंख्येयाः सत्त्वाः क्षिप्रमनुत्तरायां सम्यक्संबोधौ परिनिष्पद्येयुः॥

yah khalu punarbhaishajyaraj kaschidev sattvo dushtchittah papachitto rudrachittastathagatasya sanmukham kalpamavarnam bhashet, yasch tesham tatharupanam dharmabhanakanamasya sutrantasya dharakanam gruhasthanam va pravrajitanam va ekamapi vachamapriyam sanshravayed bhutam va abhutam va, id maagadhataram papakam karmeti vadami. takasya hetoh? tathagatabharanapratimanditah sa bhaishajyaraj kulputro va kulduhita va veditavyah. tathagatam sa bhaishajyaraj ansen pariharati, ya imam dharmaparyayam likhitva pustakagatam krutva ansen pariharati. sa yen yenaiv prakramet, ten tenaiv sattvairanjalikaraniyah satkartavyo gurukartavyo manayitavyah pujayitavyo̕rchayitavyo̕pachayitavyo divyamanushyakaih puspadhoopagandhamalyavilepanachoorncheevarachatradhvajapatakavadyakhaadyabhojyannapanayanairagrapraptaisch divyai ratnarashibhih. sa dharmabhanakah satkartavyo gurukartavyo manayitavyah pujayitavyah, divyasch ratnarashayastasya dharmabhanakasyopanamayitavyah. takasya hetoh? apyev nam ekavaramapi imam dharmaparyayam sanshravayet, yam shrutva aprameya asankhyeyah sattvaah kshipramanuttarayam samyaksambodhau parinispadyeyuh॥薬王よ、私はまた言もしも、薬王、ある生き物が、邪悪な心、罪深い心、粗暴な心を持ち、如来の前でその教えを悪く語るならば、また、そのような法を説く者たち、この経典を保持する者たち、在家者であれ出家者であれ、その一人に対してでも、不快な言葉を聞かせる者、真実であれ虚偽であれ、私はこれを最も重い罪業と宣言する。なぜか?薬王、そのような者は、如来の教えを背負う者、すなわち、良家の子や娘と見なされるべきである。薬王、その者は、如来を肩に担いでいるのであり、この法の教えを書き記し、書物として作り、肩に担いでいるのである。その者がどこへ行こうとも、その場所で、すべての生き物は彼に手を合わせ、敬い、尊び、礼拝し、供養し、讃え、天上と人間の花、香、花輪、塗香、粉、衣、傘、旗、幡、楽器、食事、飲み物、乗り物、そして最高の天上の宝の山々で供養すべきである。その法説く者を敬い、尊び、礼拝し、供養し、天上の宝の山々をその法説く者に捧げるべきである。なぜか?たとえ一度でもこの法の教えを聞かせることができれば、無量無数の生き物が、すぐに最高にして完全な覚りに達するであろうからである。

अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत―

 

बुद्धत्वे स्थातुकामेन स्वयंभूज्ञानमिच्छता।

सत्कर्तव्याश्च ते सत्त्वा ये धारेन्ति इमं नयम्॥१॥

 

सर्वज्ञत्वं च यो इच्छेत् कथं शीर्घं भवेदिति।

स इमं धारयेत् सूत्रं सत्कुर्याद्वापि धारकम्॥२॥

 

प्रेषितो लोकनाथेन सत्त्ववैनेयकारणात्।

सत्त्वानामनुकम्पार्थं सूत्रं यो वाचयेदिदम्॥३॥

 

उपपत्तिं शूभां त्यक्त्वा स धीर इह आगतः।

सत्त्वानामनुकम्पार्थं सूत्रं यो धारयेदिदम्॥४॥

 

उपपत्ति वशा तस्य येन सो दृश्यते तहि।

पश्चिमे कालि भाषन्तो इदं सूत्रं निरुत्तरम्॥५॥

 

दिव्येहि पुष्पेहि च सत्करेत

मानुष्यकैश्चापि हि सर्वगन्धैः।

दिव्येहि वस्त्रेहि च छादयेया

रत्नेहि अभ्योकिरि धर्मभाणकम्॥६॥

 

कृताञ्जली तस्य भवेत नित्यं

यथा जिनेन्द्रस्य स्वयंभुवस्तथा।

यः पश्चिमे कालि सुभैरवेऽस्मिन्

परिनिर्वृतस्य इद सुत्र धारयेत्॥७॥

 

खाद्यं च भोज्यं च तथान्नपानं

विहारशय्यासनवस्त्रकोट्यः।

ददेय पूजार्थ जिनात्मजस्य

अप्येकवारं पि वदेत सूत्रम्॥८॥

 

तथागतानां करणीय कुर्वते

मया च सो प्रेषित मानुषं भवम्।

यः सूत्रमेतच्चरिमस्मि काले

लिखेय धारेय श्रुणेय वापि॥९॥

 

यश्चैव स्थित्वेह जिनस्य संमुखं

श्रावेदवर्णं परिपूर्णकल्पम्।

प्रदुष्टचित्तो भृकुटिं करित्वा

बहुं नरोऽसौ प्रसवेत पापम्॥१०॥

 

यश्चापि सूत्रान्तधराण तेषां

प्रकाशयन्तानिह सूत्रमेतत्।

अवर्णमाक्रोश वदेय तेषां

बहूतरं तस्य वदामि पापम्॥११॥

 

नरश्च यो संमुख संस्तवेया

कृताञ्जली मां परिपूर्णकल्पम्।

गाथान कोटीनयुतैरनेकैः

पर्येषमाणो इममग्रबोधिम्॥१२॥

 

बहुं खु सो तत्र लभेत पुण्यं

मां संस्तवित्वान प्रहर्षजातः।

अतश्च सो बहुतरकं लभेत

यो वर्ण तेषां प्रवदेन्मनुष्यः॥१३॥

 

अष्टादश कल्पसहस्रकोट्यो

यस्तेषु पुस्तेषु करोति पूजाम्।

शब्देहि रूपेहि रसेहि चापि

दिव्यैश्च गन्धैश्च स्पर्शैश्च दिव्यैः॥१४॥

 

करित्व पुस्तान तथैव पूजां

अष्टादश कल्पसहस्रकोट्यः।

यदि श्रुणो एकश एत सूत्रं

आश्चर्यलाभोऽस्य भवेन्महानिति॥१५॥


ath khalu bhaganstasyam velayamima gatha abhashat― buddhatve sthatukamen svayambhujnanamichata. satkartavyasch te sattva ye dharenti imam nayam.1. sarvagnyatvam ch yo ichet katham shirgham bhavediti. sa imam dharayet sutram satkuryadvapi dharakam.2. preshito loknathen sattvavaineyakaranat. sattvanamanukampartham sutram yo vachayedidam.3. uppattim shubham tyaktva sa dhir iha aagatah. sattvanamanukampartham sutram yo dharayedidam.4. uppatti vasha tasya yen so drshyate tahi. paschime kali bhashanto idam sutram niruttaram.5. divyehi puspehi ch satkaret manushyakaischapi hi sarvagandhaih. divyehi vastrehi ch chhadayeya ratnehi abhyokiri dharmabhanakam.6. krutaanjali tasya bhavet nityam yatha jinendrasya svayambhuvastatha. yah paschime kali subhairve̕smin parinirvrutasya id sutra dharayet.7. khaadyam ch bhojyam ch tathannapanam viharashayyasanavastrakotyah. dadeya pujarth jinatmajasya apyekavaram pi vadet sutram.8. tathagatanam karaniya kurvate maya ch so preshit manusham bhavam. yah sutrametacharimasmi kale likheya dhareya shruneya vapi.9. yaschaiv sthitveh jinasya sanmukham shravedavarnam paripurnakalpam. pradushtchitto bhrukutim karitva bahum naro̕sau prasavet papam.10. yaschapi sutrantadharan tesham prakashayantanih sutrametat. avarnamakrosh vadeya tesham bahutaram tasya vadami papam.11. narasch yo sanmukh sanstaveya krutaanjali maam paripurnakalpam. gathan kotinayutairnekaih paryeshamano imamagrabodhim.12. bahum khu so tatra labhet punyam maam sanstavitvan praharshajatah. atasch so bahutarakam labhet yo varna tesham pravadenmanushyah.13. ashtadash kalpasahasrakotyo yasteshu pusteshu karoti pujam. shabdehi rupehi rasehi chapi divyaisch gandhaisch sparshaisch divyaih.14. karitva pustan tathaiv pujam ashtadash kalpasahasrakotyah. yadi shruno ekash eta sutram aashcharyalabho̕sya bhavenmahaniti.15.
それゆえ、世尊はその時、以下の偈を説かれた―

悟りに立つことを望み、自然知を求める者、
この教えを保持する衆生は正しい行いをなすべし。

全知を得ることを望む者は、いかに早く成就できるか。
この経典を保持し、保持する者を敬うべし。

世界の主に遣わされ、衆生を教化するために、
衆生への慈悲のため、この経典を説く者。

良き境地を捨て、ここに勇敢に来たる者、
衆生への慈悲のため、この経典を保持する者。

その境地の力により、彼は見られる。
末法の時に、この経典を語り、答えなし。

天の花々と、
人間の香りをもって敬え。
天の衣を以て覆い、
宝石を法の語り手に注ぐべし。

常に合掌し、
如来と自然知の如く、
末法の恐ろしき時に、
この経典を保持する者。

食べ物、飲み物、
休息の寝床、衣服の数々を、
たとえ一度でも経典を語れば、
如来の子に供養として与えよ。

如来の行いをなし、
私によって人間界に遣わされし者、
末法の時にこの経典を
書き、保持し、聞く者。

如来の前に立ち、
完全な言葉を聞かせる者、
心を汚し、眉をひそめて、
多くの罪を生む者。

経典の保持者たちを
ここでこの経典を明らかにする者、
言葉で侮り、罵る者、
その罪はさらに大きい。

人は前にて敬い、
合掌し、完全な言葉を。...




आरोचयामि ते भैषज्यराज, प्रतिवेदयामि ते। बहवो हि मया भैषज्यराज धर्मपर्याया भाषिताः, भाषामि भाषिष्ये च। सर्वेषां च तेषां भैषज्यराज धर्मपर्यायाणामयमेव धर्मपर्यायः सर्वलोकविप्रत्यनीकः सर्वलोकाश्रद्दधनीयः। तथागतस्याप्येतद् भैषज्यराज आध्यात्मिकधर्मरहस्यं तथागतबलसंरक्षितमप्रतिभिन्नपूर्वमनाचक्षितपूर्वमनाख्यातमिदं स्थानम्। बहुजनप्रतिक्षिप्तोऽयं भैषज्यराज धर्मपर्यायस्तिष्ठतोऽपि तथागतस्य, कः पुनर्वादः परिनिर्वृतस्य॥

aarochayami te bhaishajyaraj, prativedayami te. bahavo hi maya bhaishajyaraj dharmaparyaya bhashitah, bhashaami bhashishye ch. sarvesham ch tesham bhaishajyaraj dharmaparyayanamayamev dharmaparyayah sarvalokvipratyanikah sarvalokashraddadhaniyah. tathagatasyapyetad bhaishajyaraj aadhyatmikadharmarahasyam tathagatabalasanrakshitamapratibhinnapurvamanachakshitapurvamanaakhyatamidam sthanam. bahujanapratikshipto̕yam bhaishajyaraj dharmaparyayastishthato̕pi tathagatasya, kah punarvadah parinirvrutasya॥
医学の王よ、私はあなたに告げます。医術の王よ、私は正義に代わる多くの選択肢を語ってきましたし、これからも語り続けます。そして、医王よ、これらすべての中で、これはダルマに相当し、すべての世界のバラモンの敵であり、すべての世界の信仰に値するのです。これはまた、如来の霊的法の神秘です。医王よ、この場所は如来の力によって守られ、途切れることなく、かつて語られたことも、かつて語られたこともありませんでした。薬草の王よ、この正義の選択肢は多くの人々に拒絶されています。如来はしっかりと立っているのに、満足している人は何の役に立つのでしょうか


अपि तु खलु पुनर्भैषज्यराज तथागतचीवरच्छन्नास्ते कुलपुत्रा वा कुलदुहितरो वा वेदितव्याः। अन्यलोकधातुस्थितैश्च तथागतैरवलोकिताश्च अधिष्ठिताश्च। प्रत्यात्मिकं च तेषां श्रद्धाबलं भविष्यति, कुशलमूलबलं च प्रणिधानबलं च। तथागतविहारैकस्थाननिवासिनश्च ते भैषज्यराज कुलपुत्रा वा कुलदुहितरो वा भविष्यन्ति, तथागतपाणिपरिमार्जितमूर्धानश्च ते भविष्यन्ति, य इमं धर्मपर्यायं तथागतस्य परिनिर्वृतस्य श्रद्दधिष्यन्ति वाचयिष्यन्ति लिखिष्यन्ति सत्करिष्यन्ति गुरुकरिष्यन्ति परेषां च संश्रावयिष्यन्ति॥

api tu khalu punarbhaishajyaraj tathagatacheevaracchhannaste kulputra va kulduhitaro va veditavyah. anyalokdhatusthitaisch tathagatairavalokitasch adhishthitasch. pratyatmikam ch tesham shraddhabalam bhavishyati, kushalmulabalam ch pranidhanabalam ch. tathagataviharaikasthananivasinasch te bhaishajyaraj kulputra va kulduhitaro va bhavishyanti, tathagatapaniparimarjitamurdhanasch te bhavishyanti, ya imam dharmaparyayam tathagatasya parinirvrutasya shraddadhishyanti vachayishyanti likhishyanti satkarishyanti gurukarishyanti paresham ch sanshravayishyanti॥
しかし、医王よ、如来の衣をまとった者たちは、高貴な家の息子や娘であると理解されるべきです。これらは、他の世界の金属に位置する如来によって観察され、占有されています。そして、反精神的なものは、彼らの信仰の強さ、縁起の良い根の強さ、そして瞑想の強さとなるでしょう。薬王よ、如来の住処と同じ場所に住む者は、高貴な家の息子や娘となり、如来の手によって頭を清められた者は、如来の法に相当するものを信じ、唱え、書き、敬い、教え、教え、他の人に伝えるでしょう。


यस्मिन् खलु पुनर्भैषज्यराज पृथिवीप्रदेशेऽयं धर्मपर्यायो भाष्येत वा देश्येत वा लिख्येत वा स्वाध्यायेत वा संगायेत वा, तस्मिन् भैषज्यराज पृथिवीप्रदेशे तथागतचैत्यं कारयितव्यं महन्तं रत्नमयमुच्चं प्रगृहीतम्। न च तस्मिन्नवश्यं तथागतशरीराणि प्रतिष्ठापयितव्यानि। तत्कस्य हेतोः? एकघनमेव तस्मिंस्तथागतशरीरमुपनिक्षिप्तं भवति, यस्मिन् पृथिवीप्रदेशेऽयं धर्मपर्यायो भाष्येत वा देश्येत वा पठ्येत वा संगायेत वा लिख्येत वा लिखितो वा पुस्तकगतस्तिष्ठेत्। तस्मिंश्च स्तूपे सत्कारो गुरुकारो मानना पूजना अर्चना करणीया सर्वपुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकावैजयन्तीभिः। सर्वगीतवाद्यनृत्यतूर्यतालावचरसंगीतिसंप्रवादितैः पूजा करणीया। ये च खलु पुनर्भैषज्यराज सत्त्वास्तं तथागतचैत्यं लभेरन् वन्दनाय पूजनाय दर्शनाय वा, सर्वे ते भैषज्यराज अभ्यासन्नीभूता वेदितव्या अनुत्तरायाः सम्यक्संबोधेः। तत्कस्य हेतोः? बहवो भैषज्यराज गृहस्थाः प्रव्रजिताश्च बोधिसत्त्वचर्यां चरन्ति, न च पुनरिमं धर्मपर्यायं लभन्ते दर्शनाय वा श्रवणाय वा लिखनाय वा पूजनाय वा। न तावत्ते भैषज्यराज बोधिसत्त्वचर्यायां कुशला भवन्ति, यावन्नेमं धर्मपर्यायं शृण्वन्ति। ये त्विमं धर्मपर्यायं शृण्वन्ति, श्रुत्वा चाधिमुच्यन्ति अवतरन्ति विजानन्ति परिगृह्णन्ति, तस्मिन् समये ते आसन्नस्थायिनो भविष्यन्त्यनुत्तरायां सम्यक्संबोधौ, अभ्याशीभूताः॥

yasmin khalu punarbhaishajyaraj pruthivipradeshe̕yam dharmaparyayo bhashyet va deshyet va likhyet va svaadhyayet va sangayet va, tasmin bhaishajyaraj pruthivipradeshe tathagatachaityam karyitavyam mahantam ratnamayamuchcham pragrihitam. na ch tasminnavashyam tathagatasharirani pratishthapayitavyani. takasya hetoh? ekaghanamev tasminstathagatashariramupnikshiptam bhavati, yasmin pruthivipradeshe̕yam dharmaparyayo bhashyet va deshyet va pathyet va sangayet va likhyet va likhito va pustakagatastishthet. tasminshch stoope satkaro gurukaro manana pujana archana karaniyasarvapuspadhoopagandhamalyavilepanachoorncheevarachatradhvajapatakavaijayantibhih. sarvagitvadyanrutyatooryatalavacharasangitisampravaditaih puja karaniya. ye ch khalu punarbhaishajyaraj sattvastam tathagatachaityam labheran vandanay pujanay darshanay va, sarve te bhaishajyaraj abhyasanneebhuta veditavya anuttarayah samyaksambodheh. takasya hetoh? bahavo bhaishajyaraj gruhasthah pravrajitasch bodhisattvacharyam charanti, na ch punarimam dharmaparyayam labhante darshanay va shravanay va likhanay va pujanay va. na tavatte bhaishajyaraj bodhisattvacharyayam kushala bhavanti, yavannemam dharmaparyayam shrunvanti. ye tvimam dharmaparyayam shrunvanti, shrutva chaadhimuchyanti avataranti vijananti parigrunanti, tasmin samaye te aasannasthayino bhavishyantyanuttarayam samyaksambodhau, abhyashibhutah॥

こちらの場所で、薬王よ、この法門が説かれ、教えられ、書かれ、学ばれ、または詠唱されるところでは、如来の仏塔を建立すべきである。大きな宝で作られた、高い仏塔を建てるべきである。しかし、如来の遺体をそこに安置する必要はない。なぜなら、この法門が説かれ、教えられ、読まれ、詠唱され、書かれ、または書物に保存されるところでは、如来の遺体が一体となって存在するからである。その仏塔では、尊敬と崇拝、礼拝と供養が行われるべきである。すべての花、線香、香、花輪、塗香、粉末、法衣、傘、旗、勝利の旗で供養すべきである。すべての歌、楽器、踊り、音楽、歌唱で供養すべきである。薬王よ、その如来の仏塔 を礼拝し、供養し、拝見する者は、すべて無上の正しい悟りに近づいていると知るべきである。なぜなら、薬王よ、多くの在家者や出家者が菩薩の行を実践しているが、この法門を見たり、聞いたり、書いたり、供養したりすることができない。彼らはまだこの法門を聞くまでは、菩薩の行に熟達していない。しかし、この法門を聞き、理解し、受け入れ、知り、把握する者は、その時、無上の正しい悟りに近づくであろう。


तद्यथापि नाम भैषज्यराज कश्चिदेव पुरुषो भवेदुदकार्थी उदकगवेषी। स उदकार्थमुज्जङ्गले पृथिवीप्रदेशे उदपानं खानयेत्। स यावत् पश्येच्छुष्कं पाण्डरं पांसुं निर्वाह्यमानम्, तावज्जानीयात्, दूर इतस्तावदूदकमिति। अथ परेण समयेन स पुरुष आर्द्रपंसुमुदकसंनिश्रं कर्दमपङ्कभुतमुदकबिन्दुभिः स्रवद्भिर्निर्वाह्यमानं पश्येत्, तांश्च पुरुषानुदपानखानकान् कर्दमपङ्कदिग्धाङ्गान्, अथ खलु पुनर्भैषज्यराज स पुरुषस्तत्पूर्वनिमित्तं दृष्ट्वा निष्काङ्क्षो भवेन्निर्विचिकित्सः-आसन्नमिदं खलूदकमिति। एवमेव भैषज्यराज दूरे ते बोधिसत्त्वा महासत्त्वा भवन्त्यनुत्तरायां सम्यक्संबोधौ, यावन्नेमं धर्मपर्यायं शृण्वन्ति, नोद्गृह्णन्ति नावतरन्ति नावगाहन्ते न चिन्तयन्ति। यदा खलु पुनर्भैषज्यराज बोधिसत्त्वा महासत्त्वा इमं धर्मपर्यायं शृण्वन्ति उद्गृह्णन्ति धारयन्ति वाचयन्ति अवतरन्ति स्वाध्यायन्ति चिन्तयन्ति भवयन्ति, तदा तेऽभ्याशीभूता भविष्यन्त्यनुत्तरायां सम्यक्संबोधौ। सत्त्वानामितो भैषज्यराज धर्मपर्यायादनुत्तरा सम्यक्संबोधिराजायते। तत्कस्य हेतोः? परमसंधाभाषितविवरणो ह्ययं धर्मपर्यायस्तथागतैरर्हद्भिः सम्यक्संबुद्धैः। धर्मनिगूढस्थानमाख्यातं बोधिसत्त्वानां महासत्त्वानां परिनिष्पत्तिहेतोः। यः कश्चिद् भैषज्यराज बोधिसत्त्वोऽस्य धर्मपर्यायस्योत्रसेत् संत्रसेत् संत्रासमापद्येत्, नवयानसंप्रस्थितः स भैषज्यराज बोधिसत्त्वो महासत्त्वो वेदितव्यः। सचेत् पुनः श्रावकयानीयोऽस्य धर्मपर्यायस्योत्रसेत् संत्रसेत् संत्रासमापद्येत, अधिमानिकः स भैषज्यराज श्रावकयानिकः पुद्गलो वेदितव्यः॥

tadyathapi nam bhaishajyaraj kaschidev purusho bhavedudakarthi udakagaveshi. sa udakarthamujjangale pruthivipradeshe udapanam khanayet. sa yavat pashyecchhuskam pander pansum nirvahyamanam, tavajjaniyat, dur itastavadudakamiti. ath paren samayen sa purush aardrapansumudakasannishram kardamapankbhutamudakabindubhih sravbhirnirvahyamanam pashyet, tanshch purushanudapanakhankan kardamapankadigdhangan, ath khalu punarbhaishajyaraj sa purushastatpurvanimittam drushtva nishkanksho bhavennirvichikits-aasannamidam khaludakamiti. evmev bhaishajyaraj dure te bodhisattva mahasatva bhavantyanuttarayam samyaksambodhau, yavannemam dharmaparyayam shrunvanti, nodgrunanti navataranti navagaahante na chintayanti. yada khalu punarbhaishajyaraj bodhisattva mahasatva imam dharmaparyayam shrunvanti udgrunanti dharayanti vachayanti avataranti svaadhyayanti chintayanti bhavayanti, tada te̕bhyashibhuta bhavishyantyanuttarayam samyaksambodhau. sattvanamito bhaishajyaraj dharmaparyayadanuttara samyaksambodhirajayate. takasya hetoh? paramasandhabhashitavivarano hyayam dharmaparyayastathagatairarhadbhih samyaksambuddhaih. dharmanigudhasthanamakhyatam bodhisattvanam mahasatvanam parinispattihetoh. yah kaschid bhaishajyaraj bodhisattvo̕sya dharmaparyayasyotraset santraset santrasamaapadyet, navayanasamprasthitah sa bhaishajyaraj bodhisattvo mahasatvo veditavyah. sachet punah shravakayaniyo̕sya dharmaparyayasyotraset santraset santrasamaapadyet, adhimanikah sa bhaishajyaraj shravakayanikah pudglo veditavyah॥
たとえば、薬王というある人が水を求めて、水を探して、乾燥した土地で井戸を掘ることがあったとする。その人が乾燥した白い砂が出てくるのを見る限り、彼は「水はまだ遠い」と知るだろう。その後、時間が経って、その人が湿った砂や泥が水の近くから流れ出るのを見た場合、その井戸を掘っている人々が泥で汚れているのを見た場合、薬王、その人は以前の兆候を見て、疑いなく「水はもうすぐここにある」と確信するだろう。薬王、同じように、無上正等覚から遠くにいる菩薩摩訶薩は、この法門を聞かず、受け入れず、理解せず、考えることもない。薬王、しかし、菩薩摩訶薩がこの法門を聞き、受け入れ、保持し、説き、理解し、学び、考える時、彼らは無上正等覚に近づくであろう。薬王、この法門から衆生の無上正等覚が生じる。それは何故か?この法門は、如来・応供・正遍覚によって、最上の方便によって説かれたものだからだ。法の秘密の場所が、菩薩摩訶薩の完全なる達成のために示されている。薬王、もしこの法門に恐れを抱き、恐れを感じ、恐れに陥る菩薩がいたら、その菩薩摩訶薩は新しい車両に乗り出す者と見なされるべきである。もしまた、この法門に恐れを抱き、恐れを感じ、恐れに陥る声聞乗の者がいたら、その声聞乗の個人は高慢な者と見なされるべきである。

यः कश्चिद् भैषज्यराज बोधिसत्त्वो महासत्त्वस्तथागतस्य परिनिर्वृतस्य पश्चिमे काले पश्चिमे समये इमं धर्मपर्यायं चतसृणां पर्षदां संप्रकाशयेत्, तेन भैषज्यराज बोधिसत्त्वेन महासत्त्वेन तथागतलयनं प्रविश्य तथागतचीवरं प्रावृत्य तथागतस्यासने निषद्य अयं धर्मपर्यायश्चतसृणां पर्षदां संप्रकाशयितव्यः। कतमश्च भैषज्यराज तथागतलयनम्? सर्वसत्त्वमैत्रीविहारः स्वलु पुनर्भैषज्यराज तथागतलयनम्। तत्र तेन कुलपुत्रेण प्रवेष्टव्यम्। कतमच्च भैषज्यराज तथागतचीवरम्? महाक्षान्तिसौरत्यं खलु पुनर्भैषज्यराज तथागतचीवरम्। तत्तेन कुलपुत्रेण वा कुलदुहित्रा वा प्रावरितव्यम्। कतमच्च भैषज्यराज तथागतस्य धर्मासनम्? सर्वधर्मशून्यताप्रवेशः खलु पुनर्भैषज्यराज तथागतस्य धर्मासनम्। तत्र तेन कुलपुत्रेण निषत्तव्यम्, निषद्य चायं धर्मपर्यायश्चतसृणां पर्षदां संप्रकाशयितव्यः। अनवलीनचित्तेन बोधिसत्त्वेन पुरस्ताद्बोधिसत्त्वगणस्य बोधिसत्त्वयानसंप्रस्थितानां चतसृणां पर्षदां संप्रकाशयितव्यः। अन्यलोकधातुस्थितश्चाहं भैषज्यराज तस्य कुलपुत्रस्य निर्मितैः पर्षदः समावर्तयिष्यामि। निर्मितांश्च भिक्षुभिक्षुण्युपासकोपासिकाः संप्रेषयिष्यामि धर्मश्रवणाय। ते तस्य धर्मभाणकस्य भाषितं न प्रतिबाधिष्यन्ति, न प्रतिक्षेप्स्यन्ति। सचेत्खलु पुनररण्यगतो भविष्यति, तत्राप्यहमस्य बहुदेवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगान् संप्रेषयिष्यामि धर्मश्रवणाय। अन्यलोकधातुस्थितश्चाहं भैषज्यराज तस्य कुलपुत्रस्य मुखमुपदर्शयिष्यामि। यानि च अस्य अस्माद्धर्मपर्यायात् पदव्यञ्जनानि परिभ्रष्टानि भविष्यन्ति, तानि तस्य स्वाध्यायतः प्रत्युच्चारयिष्यामि॥

yah kaschid bhaishajyaraj bodhisattvo mahasatvastathagatasya parinirvrutasya paschime kale paschime samaye imam dharmaparyayam chatasrunam parshadam samprakashayet, ten bhaishajyaraj bodhisattven mahasatven tathagatalayanam pravishya tathagatacheevaram pravrutya tathagatasyasane nishadya ayam dharmaparyayaschatasrunam parshadam samprakashayitavyah. katamasch bhaishajyaraj tathagatalayanam? sarvasattvamaitriviharah svalu punarbhaishajyaraj tathagatalayanam. tatra ten kulputren praveshtavyam. katamach bhaishajyaraj tathagatacheevaram? mahakshantisauratyam khalu punarbhaishajyaraj tathagatacheevaram. taten kulputren va kulduhitra va pravaritavyam. katamach bhaishajyaraj tathagatasya dharmasanam? sarvadharmashunyatapraveshah khalu punarbhaishajyaraj tathagatasya dharmasanam. tatra ten kulputren nishattavyam, nishadya chayam dharmaparyayaschatasrunam parshadam samprakashayitavyah. anavalinachitten bodhisattven purastaadbodhisattvaganasya bodhisattvayanasamprasthitanam chatasrunam parshadam samprakashayitavyah. anyalokdhatusthitaschaaham bhaishajyaraj tasya kulputrasya nirmitaih parshadah samavartayishyami. nirmitanshch bhikshubhikshunyupasakopasikah sampreshayishyami dharmashravanay. te tasya dharmabhanakasya bhashitam na pratibadhishyanti, na pratikshepsyanti. sachetkhalu punararanyagato bhavishyati, tatrapyahamasya bahudevanagayakshagandharvasurgarunkinnaramahorgan sampreshayishyami dharmashravanay. anyalokdhatusthitaschaaham bhaishajyaraj tasya kulputrasya mukhamupadarshayishyami. yani ch asya asmaddharmaparyayat padvyanjanani paribhrashtani bhavishyanti, tani tasya svaadhyayatah pratyucharyishyami॥
如来が円満になった後、西の時間にこの法門を四衆に明らかにする菩薩、薬王、偉大なる薩埵は、如来舎利殿に入り、如来の衣を覆い、如来の座に座り、この法門を四衆に明らかにするべきである。医王よ、如来の融合とは何でしょうか?薬王よ、すべての生き物との友情の喜びは、如来が再び融合することです。その家の息子はそこに入るべきだ医王よ、如来の衣とは何でしょうか?まさに大忍辱は、薬王よ、如来の衣である。それは家族の息子か娘が負担すべきです。医王よ、如来の法の座とは何でしょうか?一切の法の空に入ることは、まさに再び如来の法の座である、医王よ。そこでその家の息子は座り、座った後、このダルマ・パルヤヤを四つの評議会に説明すべきである。菩薩は無意識の心で、目の前に菩薩の旅に出発した菩薩軍の四つの集団を啓発すべきである。薬の王よ、私はあの世の金属の中にいる間、その一族の息子が作った集会を取り囲むであろうそして私は、仏法を聞くために創られた僧侶、尼僧、信者、帰依者たちを遣わします。彼らは、その正義の担い手が語ったことに干渉したり、反論したりはしないでしょう。もし彼が本当に森に戻るならば、私は多くの神​​々、蛇、夜叉、ガンダルヴァ、悪魔、鷲、キンナラ、大蛇を彼のもとに遣わして、法を聞かせよう。薬の王よ、私はあなたにその一族の息子の顔を見せましょうそして、彼の足跡のどんな表現もこのダルマの同等物から逸脱するであろうが、私は彼のヴェーダの研究からそれを発するであろう。


अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत―

 

लीयनां सर्व वर्जित्वा शृणुयात् सूत्रमीदृशम्।

दुर्लभो वै श्रवो ह्यस्य अधिमुक्ती पि दुर्लभा॥१६॥

 

उदकार्थी यथा कश्चित् खानयेत् कूप जङ्गले।

शुष्कं च पांसु पश्येत खान्यमाने पुनः पुनः॥१७॥

 

सो दृष्ट्वा चिन्तयेत्तत्र दूरे वारि इतो भवेत्।

इदं निमित्तं दूरे स्यात् शुष्कपांसुरितोत्सृतः॥१८॥

 

यदा तु आर्द्रं पश्येत पांसुं स्निग्धं पुनः पुनः।

निष्ठा तस्य भवेत्तत्र नास्ति दूरे जलं इह॥१९॥

 

एवमेव तु ते दूरे बुद्धज्ञानस्य तादृशाः।

अशृण्वन्त इदं सूत्रमभावित्वा पुनः पुनः॥ २०॥

 

यदा तु गम्भीरमिदं श्रावकाणां विनिश्चयम्।

सूत्रराजं श्रुणिष्यन्ति चिन्तयिष्यन्ति वा सकृत्॥२१॥

 

ते भोन्ति संनिकृष्टा वै बुद्धज्ञानस्य पण्डिताः।

यथैव चार्द्रे पांसुस्मिन् आसन्नं जलमुच्यते॥२२॥

 

जिनस्य लेनं प्रविशित्वा प्रावरित्वा मि चीवरम्।

ममासने निषीदित्वा अभीतो भाषि पण्डितः॥२३॥

 

मैत्रीबलं च लयनं क्षान्तिसौरत्य चीवरम्।

शून्यता चासनं मह्यमत्र स्थित्वा हि देशयेत्॥२४॥

 

लोष्टं दण्डं वाथ शक्ती आक्रोश तर्जनाथ वा।

भाषन्तस्य भवेत्तत्र स्मरन्तो मम ता सहेत्॥२५॥

 

क्षेत्रकोटीसहस्रेसु आत्मभावो दृढो मम।

देशेमि धर्म सत्त्वानां कल्पकोटीरचिन्तियाः॥२६॥

 

अहं पि तस्य वीरस्य यो मह्य परिनिर्वृते।

इदं सूत्रं प्रकाशेया प्रेषेष्ये बहु निर्मितान्॥२७॥

 

भिक्षवो भिक्षुणीया च उपासका उपासिकाः।

तस्य पूजां करिष्यन्ति पर्षदश्च समा अपि॥२८॥

 

लोष्टं दण्डांस्तथाक्रोशांस्तर्जनां परिभाषणाम्।

ये चापि तस्य दास्यन्ति वारेष्यन्ति स्म निर्मिताः॥२९॥

 

यदापि चैको विहरन् स्वाध्यायन्तो भविष्यति।

नरैर्विरहिते देशे अटव्यां पर्वतेषु वा॥३०॥

 

ततोऽस्य अहं दर्शिष्ये आत्मभाव प्रभास्वरम्।

स्खलितं चास्य स्वाध्यायमुच्चारिष्ये पुनः पुनः॥३१॥

 

तहिं च स्य विहरतो एकस्य वनचारिणः।

देवान् यक्षांश्च प्रेषिष्ये सहायांस्तस्य नैकशः॥३२॥

 

एतादृशास्तस्य गुणा भवन्ति

चतुर्ण पर्षाण प्रकाशकस्य।

एको विहारे वनकन्दरेषु

स्वाध्याय कुर्वन्तु ममाहि पश्येत्॥३३॥

 

प्रतिभान तस्य भवती असङ्गं

निरुक्ति धर्माण बहू प्रजानाति।

तोषेति सो प्राणिसहस्रकोट्यः

यथापि बुद्धेन अधिष्ठितत्वात्॥३४॥

 

ये चापि तस्याश्रित भोन्ति सत्त्वा-

स्ते बोधिसत्त्वा लघु भोन्ति सर्वे-

तत्संगतिं चापि निषेवमाणाः

पश्यन्ति बुद्धान यथ गङ्गवालिकाः॥३५॥

 

इत्यार्यसद्धर्मपुण्डरीके धर्मपर्याये धर्मभाणकपरिवर्तो नाम दशमः॥

ath khalu bhaganstasyam velayamima gatha abhashat― leeyanam sarva varjitva shrunuyat sutramidrsham. durlabho vai shravo hyasya adhimukti pi durlabha.16. udakarthi yatha kaschit khanayet kup jangale. shuskam ch pansu pashyet khanyamane punah punah.17. so drushtva chintayettatra dure vari ito bhavet. idam nimittam dure syat shuskapansuritotsritah.18. yada tu aardram pashyet pansum snigdham punah punah. nishtha tasya bhavettatra nasti dure jalam iha.19. evmev tu te dure buddhagnyanasya taadrshah. ashrunvant idam sutramabhavitva punah punah. 20. yada tu gambhiramidam shravkanam vinischayam. sutrarajam shrunishyanti chintayishyanti va sakrut.21. te bhonti sannikrushta vai buddhagnyanasya panditah. yathaiv chardre pansusmin aasannam jalamuchyate.22. jinasya lenam pravishitva pravaritva mi cheevaram. mamasane nishiditva abhito bhashi panditah.23. maitribalam ch layanam kshantisauratya cheevaram. shunyata chasanam mahyamatra sthitva hi deshayet.24. loshtam dandam vaath shakti akrosh tarjanath va. bhashantasya bhavettatra smaranto mam ta sahet.25. kshetrakotisahasresu aatmabhavo drudho mam. deshemi dharm sattvanam kalpakoteerachintiyah.26. aham pi tasya virasya yo mahya parinirvrute. idam sutram prakasheya presheshye bahu nirmitan.27. bhikshavo bhikshuniya ch upasaka upasikah. tasya pujam karishyanti parshadasch sama api.28. loshtam dandaanstathakroshanstarjanam paribhashanam. ye chapi tasya dasyanti vareshyanti sm nirmitah.29. yadapi chaiko viharan svaadhyayanto bhavishyati. narairvirahite deshe atavyam parvateshu va.30. tato̕sya aham darshishye aatmabhav prabhasvaram. skhalitam chasya svaadhyayamucharishye punah punah.31. tahim ch sya viharato ekasya vanacharinah. devan yakshanshch preshishye sahayanstasya naikashah.32. etaadrshastasya guna bhavanti chaturna parshaan prakashakasya. eko vihare vanakandareshu svaadhyay kurvantu mamahi pashyet.33. pratibhan tasya bhavati asangam nirukti dharman bahu prajanati. tosheti so pranisahasrakotyah yathapi buddhen adhishthitatvat.34. ye chapi tasyashrit bhonti sattva- ste bodhisattva laghu bhonti sarve- tatsangatim chapi nishevamanah pashyanti buddhan yath gangavalikah.35. ityaaryasaddharmpundarike dharmaparyaye dharmabhanakaparivarto nam dashamah॥
その時、主はまさにこの話を語られた。「人はすべての融合を避け、このような経典を聞くべきだ。」 彼のことを聞くことは稀であり、彼の adhimukti さえも稀である。 それはまるで水を求めて森の中で井戸を掘っているようなものだ そして、何度も掘っているうちに、土が乾いていくのがわかるはずです。 彼はそれを見ると、遠くに水があるかもしれないと思うでしょう。 この機会は、放出された乾燥した塵から遠く離れている可能性があります。 しかし、ほこりが濡れているのに何度も油っぽくなっているのを見ると 彼はそこに固定されるべきだ。ここから遠くには水がない。 しかし、同じように、彼らは仏陀の知識から遠く離れています。 彼らはこのスレッドを何度も繰り返し聞き、熟考しませんでした。 20. 20॥ しかし、これは僧侶たちの真剣な決意です。 彼らはすぐに糸の王のことを聞いたり考えたりするでしょう。 彼らは仏陀の知識の近さを楽しんでいます。 湿ったほこりの中に水が存在すると言われるのと同じです。 私はジンの小道に入り、ローブを身にまとった 私の席に座って、あなたは恐れることなく話します、おお、学識のある人よ。 そして友情の強さ、融合、忍耐、太陽の光、チーター。 ここに立っている間、空と座を教えられるはずだ。 失われた杖であろうと、激しい怒りであろうと、脅迫であろうと 彼がそこで話している間、私がそれらを思い出すのを我慢してください。 私の自意識は何千何万もの分野で強いです。 私は、数百万劫の間考えられない正義の衆生の国にいます。 私自身も私を満足させてくれた英雄です。 このスレッドは公開されるべきです。たくさん作って送ります。 僧侶と尼僧は信者であり、敬虔な信者です。 彼の従者と同等の者は彼を崇拝するでしょう。 敗北、罰、叫び、脅迫、そして会話。 そして、それを彼に与える者たちは飲まされるであろう。 彼は一人でいるときはいつも遊んだり勉強したりしています。 森や山の中の人がいない場所。 そうすれば、私は彼に輝く自意識を見せてあげられるでしょう。 そして私は、彼のスリップに関する研究を何度も何度も朗読するつもりです。 そして、森の住人の一人である彼は、そこで楽しんでいた。 私は神々と夜叉を遣わして、様々な方法で彼を助けるつもりです。 これが4人の照明者の特質です。 彼らに、暇なときに森の洞窟で一人で勉強させて、私を見てもらいましょう。 あなたは彼の無執着の解釈の天才の法の多くを知っています。 その千億の衆生は、仏陀の所有物であるから、そのまま満たされる。 そして、彼の下で楽しむすべての存在、啓発された存在は光を楽しみます。 これは、ダルマに相当する Aryasaddharmapundarika の第 10 章である Dharmabhanakaparivarta です。