१ निदानपरिवर्तः।
序品
1 診断の変化。

एवं मया श्रुतम्।
このように私は聞いた。

एकस्मिन् समये भगवान् राजगृहे विहरति स्म गृध्रकूटे पर्वते महता भिक्षुसंघेन सार्धं द्वादशभिर्भिक्षुशतैः सर्वैरर्हद्भिः क्षीणास्रवैर्निःक्लेशैर्वशीभूतैः सुविमुक्तचित्तैः सुविमुक्तप्रज्ञैराजानेयैर्महानागैः कृतकृत्यैः कृतकरणीयैरपहृतभारैरनुप्राप्तस्वकार्थैः परिक्षीणभवसंयोजनैः सम्यगाज्ञासुविमुक्तचित्तैः सर्वचेतोवशितापरमपारमिताप्राप्तैरभिज्ञाताभिज्ञातैर्महाश्रावकैः।
ある時、神はラージャグリハで、グリダクータ山で、大きな僧団と共に、12人の僧侶と共に、すべての尊敬される者たちと共に、血を失った者たちや、苦しみのない者たち、心が解放された者たち、知恵が解放された者たち、王子たちや偉大なナーガたちによって、すでに成し遂げられた者たちによって、重荷を取り去られた者たちによって、自己の目的に到達していない者たちによって、限られた存在の結びつきによって、正しく知恵が解放された者たち、すべての心を支配する者たち、最も高い究極の境地に達した者たち、知識を持つ者たちによって、偉大な聖者たちによって。

तद्यथा-आयुष्मता च आज्ञातकौण्डिन्येन, आयुष्मता च अश्वजिता, आयुष्मता च बाष्पेण, आयुष्मता च महानाम्ना, आयुष्मता च भद्रिकेण, आयुष्मता च महाकाश्यपेन, आयुष्मता च उरुबिल्वकाश्यपेन, आयुष्मता च नदीकाश्यपेन, आयुष्मता च गयाकाश्यपेन, आयुष्मता च शारिपुत्रेण, आयुष्मता च महामौद्गल्यायनेन, आयुष्मता च महाकात्यायनेन, आयुष्मता च अनिरुद्धेन, आयुष्मता च रेवतेन, आयुष्मता च कप्फिनेन, आयुष्मता च गवांपतिना, आयुष्मता च पिलिन्दवत्सेन, आयुष्मता च बक्कुलेन, आयुष्मता च महाकौष्ठिलेन, आयुष्मता च भरद्वाजेन, आयुष्मता च महानन्देन, आयुष्मता च उपनन्देन, आयुष्मता च सुन्दरनन्देन, आयुष्मता च पूर्णमैत्रायणीपुत्रेण, आयुष्मता च सुभूतिना आयुष्मता च राहुलेन।
例えば、アユシュマタとアージャータカウンドニャ、アユシュマタとアシュヴァジタ、アユシュマタとバースペナ、アユシュマタとマハーナーマ、アユシュマタとバドラキ、アユシュマタとマハーカーシャパ、アユシュマタとウルビルヴァカーシャパ、アユシュマタとナディカーシャパ、アユシュマタとガヤカーシャパ、アユシュマタとシャーリプトラ、アユシュマタとマハーモードガリャーヤナ、アユシュマタとマハーカーティヤーヤナ、アユシュマタとアニルッダ、アユシュマタとレーヴァタ、アユシュマタとカッフィナ、アユシュマタとガヴァンパティナ、アユシュマタとピリンダヴァッツァ、アユシュマタとバッカラ、アユシュマタとマハーカウシュティラ、アユシュマタとバラドヴァージ、アユシュマタとマハーナンダ、アユシュマタとウパナンダ、アユシュマタとスンダラナンダ、アユシュマタとプールナマイトラーヤニプトラ、アユシュマタとスブーフティナ、アユシュマタとラーフラ。

एभिश्चान्यैश्च महाश्रावकैः-आयुष्मता च आनन्देन शैक्षेण।
これらの他にも、偉大な聖者たちによって、アユシュマタとアーナンダによって、シャイクセンによって。

अन्याभ्यां च द्वाभ्यां भिक्षुसहस्राभ्यां शैक्षाशैक्षाभ्याम्।
他の2人の僧侶たちによって、2人の僧侶たちによって、千人の僧侶たちによって、シャイクセンによって。

महाप्रजापतीप्रमुखैश्च षड्भिर्भिक्षुणीसहस्रैः।
マハープラジャーパティの主導によって、6千人の僧侶たちによって。

यशोधरया च भिक्षुण्या राहुलमात्रा सपरिवारया।
ヤショダラによって、ラーフラの母によって、家族と共に。

अशीत्या च बोधिसत्त्वसहस्रैः सार्धं सर्वैरवैवर्तिकैरेकजातिप्रतिबद्धैर्यदुत अनुत्तरायां सम्यक्संबोधौ,
80人の菩薩たちと共に、すべての人々によって、アヴァイヴァルティカの一つの種に結びつけられた者たちによって、無上の正覚において、

धारणीप्रतिलब्धैर्महाप्रतिभानप्रतिष्ठितैरवैवर्त्यधर्मचक्रप्रवर्तकैर्बहुबुद्धशतपर्युपासितैर्बहुबुद्धशतसहस्रावरोपितकुशलमूलैर्बुद्धशतसहस्रसंस्तुतैर्मैत्री
地球において得られた偉大な知恵によって、アヴァイヴァルティの法の輪を回す者たちによって、多くの仏たちによって、数多くの仏たちによって、数千の熟練した根によって、数千の仏たちによって称賛された者たちによって、友愛によって、

परिभावितकायचित्तैस्तथागतज्ञानावतारणकुशलैर्महाप्रज्ञैः प्रज्ञापारमितागतिंगतैर्बहुलोकधातुशतसहस्रविश्रुतैर्बहुप्राणिकोटीनयुतशतसहस्रसंतारकैः।
体と心を持つ者たちによって、タターガタの知恵を引き出すことに熟練した者たちによって、偉大な知恵によって、知恵の波羅蜜多に至る者たちによって、多くの世界の土壌によって、数千の人々によって、数万の生き物によって、数千の生き物を渡る者たちによって。

तद्यथा-मञ्जुश्रिया च कुमारभूतेन बोधिसत्त्वेन महासत्त्वेन, अवलोकितेश्वरेण च महास्थामप्राप्तेन च सर्वार्थनाम्ना च नित्योद्युक्तेन च अनिक्षिप्तधुरेण च रत्नपाणिना च भैषज्यराजेन च भैषज्यसमुद्गतेन च व्यूहराजेन च प्रदानशूरेण च रत्नचन्द्रेण च रत्नप्रभेण च पूर्णचन्द्रेण च महाविक्रामिणा च अनन्तविक्रामिणा च त्रैलोक्यविक्रामिणा च महाप्रतिभानेन च सततसमिताभियुक्तेन च धरणीधरेण च अक्षयमतिना च पद्मश्रिया च नक्षत्रराजेन च मैत्रेयेण च बोधिसत्त्वेन महासत्त्वेन, सिंहेन च बोधिसत्त्वेन महासत्त्वेन।
例えば、マンジュシュリーとクマラブータによって、菩薩によって、偉大な存在によって、アヴァローキテーシュヴァラによって、偉大な地位を得た者によって、すべての目的の名によって、常に結びつけられた者によって、宝を持つ者によって、薬の王によって、薬の海から出た者によって、戦略の王によって、提供の勇者によって、宝の月によって、宝の光によって、満月によって、偉大な勇者によって、無限の勇者によって、三界の勇者によって、偉大な知恵によって、常に集まった者によって、地球を支える者によって、無限の知恵によって、パドマシュリーによって、星の王によって、マイトレーヤによって、菩薩によって、偉大な存在によって、シンハによって、菩薩によって、偉大な存在によって。

भद्रपालपूर्वंगमैश्च षोडशभिः सत्पुरुषैः सार्धम्।
バドラパーラによって、前のマイシュによって、16人の善人たちと共に。

तद्यथा-भद्रपालेन च रत्नाकरेण च सुसार्थवाहेन च नरदत्तेन च गुह्यगुप्तेन च वरुणदत्तेन च इन्द्रदत्तेन च उत्तरमतिना च विशेषमतिना च वर्धमानमतिना च अमोघदर्शिना च सुसंप्रस्थितेन च सुविक्रान्तविक्रामिणा च अनुपममतिना च सूर्यगर्भेण च धरणींधरेण च।
例えば、バドラパーラによって、宝の山によって、良い意味を持つ者によって、ナラダッタによって、グフヤグプタによって、ヴァルナダッタによって、インドラダッタによって、ウッタラマティによって、特別な意味を持つ者によって、成長する意味を持つ者によって、無駄に見える者によって、良く整った者によって、優れた勇者によって、比類のない意味を持つ者によって、太陽の胎内にいる者によって、地球を支える者によって。

एवंप्रमुखैरशीत्या च बोधिसत्त्वसहस्रैः सार्धम्।
マンジュシュリーは、かつて行った修行の功徳と蒔いた善根により、多くの仏に仕えてきた。

शक्रेण च देवानामिन्द्रेण सार्धं विंशतिदेवपुत्रसहस्रपरिवारेण।
以前、多くの如来・阿羅漢・正等覚者によって、このような前兆と大いなる法話が経験されてきた。

तद्यथा-चन्द्रेण च देवपुत्रेण सूर्येण च देवपुत्रेण समन्तगन्धेन च देवपुत्रेण रत्नप्रभेण च देवपुत्रेण अवभासप्रभेण च देवपुत्रेण।
それゆえ、私はマンジュシュリー童子にこの意味を尋ねよう。

यशोधरया च भिक्षुण्या राहुलमात्रा सपरिवारया।
まさに、ヤショーダラー比丘尼とラーフラの母とその家族とともに、

अशीत्या च बोधिसत्त्वसहस्रैः सार्धं सर्वैरवैवर्तिकैरेकजातिप्रतिबद्धैर्यदुत अनुत्तरायां सम्यक्संबोधौ,
八十の不退転の菩薩千人と共に、最高の正等覚において、

धारणीप्रतिलब्धैर्महाप्रतिभानप्रतिष्ठितैरवैवर्त्यधर्मचक्रप्रवर्तकैर्बहुबुद्धशतपर्युपासितैर्बहुबुद्धशतसहस्रावरोपितकुशलमूलैर्बुद्धशतसहस्रसंस्तुतैर्मैत्री
陀羅尼を得、大いなる弁才に立脚し、法輪を転じ、多くの仏百に供養され、

परिभावितकायचित्तैस्तथागतज्ञानावतारणकुशलैर्महाप्रज्ञैः प्रज्ञापारमितागतिंगतैर्बहुलोकधातुशतसहस्रविश्रुतैर्बहुप्राणिकोटीनयुतशतसहस्रसंतारकैः।
多くの仏百千の善根を植え、仏百千に称賛され、

तद्यथा-मञ्जुश्रिया च कुमारभूतेन बोधिसत्त्वेन महासत्त्वेन,
すなわち、文殊師利童子の菩薩摩訶薩、

अवलोकितेश्वरेण च महास्थामप्राप्तेन च सर्वार्थनाम्ना च नित्योद्युक्तेन च अनिक्षिप्तधुरेण च रत्नपाणिना च भैषज्यराजेन च भैषज्यसमुद्गतेन च व्यूहराजेन च प्रदानशूरेण च रत्नचन्द्रेण च रत्नप्रभेण च पूर्णचन्द्रेण च महाविक्रामिणा च अनन्तविक्रामिणा च त्रैलोक्यविक्रामिणा च महाप्रतिभानेन च सततसमिताभियुक्तेन च धरणीधरेण च अक्षयमतिना च पद्मश्रिया च नक्षत्रराजेन च मैत्रेयेण च बोधिसत्त्वेन महासत्त्वेन,
観自在菩薩大勢至、一切事業に常に励む者、

सिंहेन च बोधिसत्त्वेन महासत्त्वेन।
獅子菩薩摩訶薩と共に。

भद्रपालपूर्वंगमैश्च षोडशभिः सत्पुरुषैः सार्धम्।
さらに、浄華を先導とする十六の善男子たちと。

तद्यथा-भद्रपालेन च रत्नाकरेण च सुसार्थवाहेन च नरदत्तेन च गुह्यगुप्तेन च वरुणदत्तेन च इन्द्रदत्तेन च उत्तरमतिना च विशेषमतिना च वर्धमानमतिना च अमोघदर्शिना च सुसंप्रस्थितेन च सुविक्रान्तविक्रामिणा च अनुपममतिना च सूर्यगर्भेण च धरणींधरेण च।
すなわち、浄華、宝蔵、善財、人施、秘密蔵、水施、帝施、最上慧、勝慧、増上慧、無碍観、善住、善勇、日蔵、持地、不可量慧と共に。

तेन खलु पुनः समयेन भगवांश्चतसृभिः पर्षद्भिः परिवृतः पुरस्कृतः सत्कृतो गुरुकृतो मानितः पूजितोऽर्चितोऽपचायितो महानिर्देशं नाम धर्मपर्यायं सूत्रान्तं महावैपुल्यं बोधिसत्त्वाववादं सर्वबुद्धपरिग्रहं भाषित्वा तस्मिन्नेव महाधर्मासने पर्यङ्कमाभुज्य अनन्तनिर्देशप्रतिष्ठानं नाम समाधिं समापन्नोऽभूदनिञ्जमानेन कायेन स्थितोऽनिञ्जप्राप्तेन च चित्तेन।
それによって、再び時が経つと、神聖なる方は四人の天人に囲まれ、尊敬され、崇められ、師としての尊重を受け、礼拝され、供養され、偉大な教えを名付けられ、法の流れの終わりである大いなる広がりを持つ菩薩の言葉を語り、すべての仏の教えを受け入れ、彼はその大いなる法座に座り、無限の教えの確立を名付けられた禅定に達し、動かない身体で立ち、動かない心で静かにしていた。

समनन्तरसमापन्नस्य खलु पुनर्भगवतो मान्दारवमहामान्दारवाणां मञ्जूषकमहामञ्जूषकाणां दिव्यानां पुष्पाणां महत्पुष्पवर्षमभिप्रावर्षत्, भगवन्तं ताश्च चतस्रः पर्षदोऽभ्यवाकिरन्।
すぐに、再び神聖なる方のもとに、マンダラの大マンダラの中の大きな宝箱の中から、天の花々の大きな花の雨が降り注ぎ、神聖なる方に四人の天人が話しかけた。

सर्वावच्च बुद्धक्षेत्रं षड्विकारं प्रकम्पितमभूच्चलितं संप्रचलितं वेधितं संप्रवेधितं क्षुभितं संप्रक्षुभितम्।
すべての仏の領域は六つの変化に揺れ動き、揺れ、動き、貫かれ、進入し、かき乱され、動揺した。

तेन खलु पुनः समयेन तस्यां पर्षदि भिक्षुभिक्षुण्युपासकोपासिका देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगमनुष्यामनुष्याः संनिपतिता अभूवन् संनिषण्णाः, राजानश्च मण्डलिनो बलचक्रवर्तिनश्चतुर्द्वीपकचक्रवर्तिनश्च।
再びその時、そこにいた天人、僧侶、信者、神々、ナガ、ヤクシャ、ガンダルヴァ、アスラ、ガルーダ、キンナラ、大蛇、人間たちが集まり、座っていた。

ते सर्वे सपरिवारा भगवन्तं व्यवलोकयन्ति स्म आश्चर्यप्राप्ता अद्भुतप्राप्ता औद्बिल्यप्राप्ताः॥
彼らは皆、家族を伴って神聖なる方を見つめ、驚き、驚嘆し、驚愕していた。

अथ खलु तस्यां वेलायां भगवतो भ्रूविवरान्तरादूर्णाकोशादेका रश्मिर्निश्चरिता।
さて、その時、神聖なる方の眉の間から、光線が一筋放たれた。

सा पूर्वस्यां दिशि अष्टादशबुद्धक्षेत्रसहस्राणि प्रसृता।
それは東の方向に、十八の仏の領域の千の広がりを広げた。

तानि च सर्वाणि बुद्धक्षेत्राणि तस्या रश्मेः प्रभया सुपरिस्फुटानि संदृश्यन्ते स्म यावदवीचिर्महानिरयो यावच्च भवाग्रम्।
それらすべての仏の領域は、その光線の輝きによって非常に明瞭に見えた。

ये च तेषु बुद्धक्षेत्रेषु षट्सु गतिषु सत्त्वाः संविद्यन्ते स्म, ते सर्वेऽशेषेण संदृश्यन्ते स्म।
これらの仏の領域の中で、六つの方向に存在する生きとし生けるものが認識され、すべてが完全に見えた。

ये च तेषु बुद्धक्षेत्रेषु बुद्धा भगवन्तस्तिष्ठन्ति ध्रियन्ते यापयन्ति च, तेऽपि सर्वे संदृश्यन्ते स्म।
これらの仏の領域の中で、仏たちが神聖なる方として立ち、支え、導き、教えを与えている者たちも、すべて見えた。

यं च ते बुद्धा भगवन्तो धर्मं देशयन्ति, स च सर्वो निखिलेन श्रूयते स्म।
彼らが教える法は、すべてが完全に聞かれた。

ये च तेषु बुद्धक्षेत्रेषु भिक्षुभिक्षुण्युपासकोपासिका योगिनो योगाचाराः प्राप्तफलाश्चाप्राप्तफलाश्च, तेऽपि सर्वे संदृश्यन्ते स्म।
これらの仏の領域の中で、僧侶、信者、修行者、修行の教えを受けた者、果実を得た者、果実を得ていない者たちも、すべて見えた。

ये च तेषु बुद्धक्षेत्रेषु बोधिसत्त्वा महासत्त्वा अनेकविविधश्रवणारम्बणाधिमुक्तिहेतुकारणैरुपायकौशल्यैर्बोधिसत्त्वचर्यां चरन्ति, तेऽपि सर्वे संदृश्यन्ते स्म।
これらの仏の領域の中で、菩薩たち、偉大な存在たち、多様な声を持つ者たちが、解放の原因と理由を持つ方法の巧妙さを持って、菩薩の行いを行っている者たちも、すべて見えた。

ये च तेषु बुद्धक्षेत्रेषु बुद्धा भगवन्तः परिनिर्वृताः, तेऽपि सर्वे संदृश्यन्ते स्म।
これらの仏の領域の中で、仏たちが完全に解脱している者たちも、すべて見えた。

ये च तेषु बुद्धक्षेत्रेषु परिनिर्वृतानां बुद्धानां भगवतां धातुस्तूपा रत्नमयाः तेऽपि सर्वे संदृश्यन्ते स्म॥
これらの仏の領域の中で、解脱した仏たちの聖なる仏塔は、すべて見えた。