तद्यथा-आयुष्मता च आज्ञातकौण्डिन्येन, आयुष्मता च
अश्वजिता, आयुष्मता च बाष्पेण, आयुष्मता च महानाम्ना, आयुष्मता च भद्रिकेण,
आयुष्मता च महाकाश्यपेन, आयुष्मता च उरुबिल्वकाश्यपेन, आयुष्मता च नदीकाश्यपेन,
आयुष्मता च गयाकाश्यपेन, आयुष्मता च शारिपुत्रेण, आयुष्मता च महामौद्गल्यायनेन,
आयुष्मता च महाकात्यायनेन, आयुष्मता च अनिरुद्धेन, आयुष्मता च रेवतेन, आयुष्मता च
कप्फिनेन, आयुष्मता च गवांपतिना, आयुष्मता च पिलिन्दवत्सेन, आयुष्मता च बक्कुलेन,
आयुष्मता च महाकौष्ठिलेन, आयुष्मता च भरद्वाजेन, आयुष्मता च महानन्देन, आयुष्मता च
उपनन्देन, आयुष्मता च सुन्दरनन्देन, आयुष्मता च पूर्णमैत्रायणीपुत्रेण, आयुष्मता च
सुभूतिना आयुष्मता च राहुलेन।
例えば、アユシュマタとアージャータカウンドニャ、アユシュマタとアシュヴァジタ、アユシュマタとバースペナ、アユシュマタとマハーナーマ、アユシュマタとバドラキ、アユシュマタとマハーカーシャパ、アユシュマタとウルビルヴァカーシャパ、アユシュマタとナディカーシャパ、アユシュマタとガヤカーシャパ、アユシュマタとシャーリプトラ、アユシュマタとマハーモードガリャーヤナ、アユシュマタとマハーカーティヤーヤナ、アユシュマタとアニルッダ、アユシュマタとレーヴァタ、アユシュマタとカッフィナ、アユシュマタとガヴァンパティナ、アユシュマタとピリンダヴァッツァ、アユシュマタとバッカラ、アユシュマタとマハーカウシュティラ、アユシュマタとバラドヴァージ、アユシュマタとマハーナンダ、アユシュマタとウパナンダ、アユシュマタとスンダラナンダ、アユシュマタとプールナマイトラーヤニプトラ、アユシュマタとスブーフティナ、アユシュマタとラーフラ。